SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८ ६७४] श्रीसूत्रकताङ्गचूर्णि ॥ ३७० ॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ २ ], उद्देशक [-], निर्युक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: पावणे असे अणट्टे, जम्हा य एवं प्रतिपद्यन्ते तम्हा उसितफलिदा जाव पवेसा, जम्हा एवं तम्हा चाउदसमीसु, तम्हा पारण समणे णिग्गंधे, तेणं एयारूवेणं विहारेणं विहरमाणा बहूणि चासाणि प्राप्नुवंति पाउणति, पाउणता प्राप्य, इदाणि अंतिमं संलेक्षणः वृच्चति-अबाहंसि अत्यर्थं बाधा आबाधा जरा रोगो वा, साधुसमीवे वा आलोइयपडिकंता साधुलिंगं घेतु संथारसमणा दब्भसंचारगता सव्वासंभविष्यमुक्का बहूणि भत्ताणि० कालमासे कालं किच्चा अण्णतरेसु देतेसु देवमहड्डिएस उबवत्तारो, ते णं तस्थ मडिया हारवि० गतिकल्लाणा जाव बावीसं सागरोचमाई, आगमेसिभद्दा एगगन्भवसचीया चरितं प्राप्य सिध्यन्ति, उकोसेण वा अभवग्गणाणि गतुं सिज्झति, एसड्डाणे कल्लाणे परपरएणं सुहृविवागोत्तिकाऊणं आयरिए केवले, तत्र तचस्म मीसगस्स धम्मपक्खस्स आहिते ।। एवं भणिता अधम्मपक्खा, तप्पडिपक्खा य धम्मपक्खा, उभयसंजोगेण य मीसपक्खा, तेसिं सव्वैसिं इदाणि संखेवेणं पडिममणेणं कीरति जे ते अधम्मपक्खस्मिता धम्मपक्खस्मिता मीसगक्खसिया य सव्वेऽवि वाला पंडिता बालपंडिताय भवंति के तेत्ति १, सुत्तेण चैव वक्खाणं, अविरतिं पच वाले विरतिं पहुच पंडिते थे, विरताविरति पहुच बालपंडितेय, तत्थ जा सा सन्तो अविरती एम द्वाणे आरंभट्टाणे, आरभो असंजमो अविरती वा एगड्डा, तत्थ जा सा विरती एम हाणे अणारभट्ठाणे संयमस्थानमित्यर्थः, तत्थ जा सा अविरतविरती एस द्वाणे आरमाणारंभडाणे, जेण परिमियं अवति तेण आरंभडाणे, णिच्छय सुतिकाउं तित्थगरोवदेमो य, तेणारिए केवले एवं ताव मो बहुविधो अधम्मक्खो यतिसु सु अविरतीए संखेवितुं समोआरितो यथा 'जीर्णेऽभोजनमात्रेयः' एवमेष संक्षेपः, पुनरपि संक्षिप्यमाणः दोसु द्वाणेसु समोतरंति यदपदिइयते एवं समणुगममाणा (सूत्रं ४१ ), सम्यग्गमना गत्यर्था धातवो ज्ञानार्था इतिकृत्वा सम्यगनुगम्यमानाः सम्यगनु [374] श्रमणोपासका ॥ ३७० ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy