SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीमत्रक- अधर्मपक्षा सूत्रांक ॥३६०|| [१७-४३] दीप अनुक्रम [६४८ साहणकाले सयणामणाणिति, यो वा यस्याभीष्टः कालविभागः, क्रीडा वेनराणां, विद्यते सो पुब्यो पुचण्हे अवरण्हे हाते कय- बलिकम्मे-अगणियं करेंति कुलदेवतादी काउं, आसीन्भयजोहारो, लोणादीणि च डहंति, मंगलाणि सिद्धत्थयाहरयालियादीणि से करेंति, सुवणमादीणि च छिति, पायच्छित्तं दुस्सुविणगपडिपाणिमित्तं धीयाराणं देति, सिरसि बहाते सिरहाईणि, ससीसो हाति, अविद्धिमाणि चूडामणिः गोवि सुषण्णण हेट्ठा पडिबज्झति, सुवण्णाभरणेसु प्रायेण मणीगो विजंति, कपितं घडितं, माला नक्खचमालादि, मौली मउडो, सो पुण कमलगुकुलसंवुत्तो मउली बुचति, तिहिं सिहरएहिं मउडो बुधति, चतुरसीहिं तिरीड, बग्यारियं लंबितं, ज्ञापकं 'आसत्त्वग्धारिय०' सोणि कडी, सोणिसुत्तगं कडिसुत्तकं, मालिनति, मलं सिरदामगंडादि, कलाति कलाची, कडाई मलगादीणि, पमतकूडाणिमा पासादे सत्तले वा, महउ चेव महतो, अक्खाणबद्धं गिजति, जह आडगं पवंचो. वा, तलगं ताडा, घणं लचगादी, णिरेत्तं वा, घणा वा मेहा, मेहा वेत्यर्थः, उरालाई-उरालाई, आस्यते अनेनेति आस्यक-मुखं तमेव कीड़तं, 'अणारिय'ति अण्णाणि मिच्छादिट्टी अचरित्री देवोऽयं पुरिसो, ण मणुस्लो, णरलोके जातो वसतित्ति वा तेण , हरदेवो, देवसिणाएत्ति स्नातकः श्रेष्ठदेवत्वे वसति इन्द्रतुल्यः, जलजोवसोभित इव सरो, संपुप्फफलो वा वणसंडो तदर्थिभिः उपजीवणिजो, अण्णेवि णं बहनश्च ये ह्याश्रिता अपरिभूता भवंति, तदेवं णाणादीआयरिया, अभिमुखं क्रान्तं, कूरादीणि हिंसादीणि, अमिधूणे धूयतेऽनेन तासु तासु गतिषु वाताहिं इव रेणू, धुणे कम्मंतेत्ति, तेहिं हिंसादीहिं कम्मे हिं, अपं रक्खंतीति आयरक्खो, दाहिणगामिएचि जे अतिक्रूरकम्मा भवसिद्धियावि ते प्रायेण दक्खिल्लेसु णरएसुवा मणुस्सेसु देवेसु य उववजंति, जस्स भवसिद्धीयस्स अवट्टो पोग्गलपरियट्टो सेसो अच्छति संसारस्स सुकपक्खिओ, अधिए कहपक्खिए, अभवसिद्धिया सव्वे ६७४] 11३६ [364]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy