SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसत्र अधर्मपक्षः प्रत सूत्रांक ताजचूर्णिः ॥३५८॥ [१७-४३] दीप अनुक्रम तिओ उवरिममझातो उद्वेत्ता अहमेतं हत्थामि, को विसेसो पुब्बतेहितो?, उच्यते, सो कोई पच्छष्ण करेति, इमो पुण अण्णामादीण कारो णिस्संको कडणिमित्तं वा मंसं वा खाइतुकामो, हत्थत्थो वा, अधमा पक्खेवा वणिजमाणे जावतिया द्रोहकारका ते केई समासेण उदिसंति, एते पुण सव्वे अवरद्धकुद्वा बुत्ता, इमे अण्णो विरोधिता बुञ्चति, से एगतिमो केइ आदाणेण आदीयत इत्यादानं ग्रहणमित्यर्थः, तत्कस्य केपां या आदानं ? शब्दादीनां विषयाणां, सद्दे तार आकुट्ठो निन्दितो केणइ पुट्ठो रुट्ठो भवति, स्वेसु य वसणा दिक्षु मिक्खुकादीवि रुस्संति, गंधरसे उदाहरणं सोत्रमेव, खलदाणेणं खलभिक्खं तदूर्ण दिणं ण दिण्णं वा तेण विरुद्धो, सुरथालगत्ति थालगेण सुरा पिजति, तत्थ पडिवाडीए आवेवस्स वारो ण दिण्णो उढवित्तो वा तेण विरुद्धो, जंते लोग भणति-वारविरुद्धो, गाहावतीण वा गाहावतिपुचाण बा, सयमेव विस्ससा एका आलूणालूगाणि पगरणस्थाणि, उम्मग्गेण झामति, अण्णण वा झामावेति, झामिताई अणुजाणति सुठु तुमे शामिताइंति, एवं फासेवि, आहतो भरितो वा केणइ असुअणा खेलेणं उविद्वेण वा, से एगताओ घूराओ कप्पेइ, सालातो डहति, किंचि कुंडलसुवण्योति, जाणाइ, ताणि मेहलादीणि ताणि गहिताणि, मोत्तिए हरादि, एवं तहेव गिहाण विट्ठो, इमो अण्णो पासंडत्थाण दिद्विरागेणं वादे वा पराइत्तो सयमेव तेसि अण्णं किंचि णत्थि जं अस्थि ते अवहरति, तंजहा-दंडगं वा भंडगं वा जाव परिच्छेदनगं वा, सयमेव अवहरति जाव सादिजति, एवं ताव विराघिया गता, इमे अण्णे अविराहिता वुचंति सो एगतिओ वितिगिच्छादि, नेति प्रतिषेधे, वितिगिच्छा णाम विमर्शो मीमंसा इत्यर्थः, न विमर्शति न मीमांसइत्ति, इह परलोके वा दोषोऽस्ति नास्तीति वा, गाहावईण वा सयमेव अगणिकाएक सस्साई झामेइ, अण्योण या जाव समणाण वा दंडं अवहरिचए, एते ताव असंवृत्ता उक्ताः। सग्गेसु णरगेसु वा गिहत्थपासंडत्थेसु य दहणछेयणा [६४८६७४] [362]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy