SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||६०७ ६३१|| दीप अनुक्रम [६०७ ६३०] श्रीमूलकताङ्गचूर्णिः ||३००॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१५], उद्देशक [-] निर्युक्तिः [१३२ - १३६ ], मूलं [गाथा ६०७-६३०] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: पत्थि, विजानतो हि कर्माकर्मनिर्जरणोपायांश्च कुतो बन्धः स्यात् ?, एवं कर्म तत्फलं संवरं निर्जरोपायच णचाण से महावीर इति आयतचारित्र महावीर्यवान्, सर्वकर्मक्षये सति न पुनरायाति, न वा मञ्जते संसारोदधौ न वा कर्म निर्णीयते, आश्र चद्वारैर्वाऽस्थाजातरागरोसो ण मञ्जते 'ण मिलाई' || ६१४ ॥ सिलोगो, अत्र ब्रह्माद्याः, तदेव दुश्वरत्वादपदिश्यते, वायु जालं अचेति यथा वायुः द्वीपजालां अच्चेति-कंपति णोहसतीत्यर्थः एवं स भगवान्, प्रिया लोकस्य स्त्रियः, अंचेतित्ति वा णामितित्ति चाएगई, न ताभिरचते, एताः स्त्रियो नासेव्याः, किंच-'इत्थिओ जे पण सेवंति ॥ ६१५|| सिलोगो, स्त्रियोऽपि त्रिविधकरणयोगेनापि ण सेवन्ते, आदिमध्यावसानेषु आयतचारित्तभावपरिणता, ते जणा बंधणुम्मुक्का ते जना इति ते साधवो महावीरा कम्मादिबंधणांतो मुक्का णावकंग्वंति जीवितं असंयमकसायादि जीवितं, अणवकखमाणो अणागतमसंयमजीवितं वट्टमाणं णिरुमित्ता शेषमतीतं पिवतीकिचा असंयमं जीवितं, अंतं पावेंति सर्वकर्माणां, कहं ?, जेण कम्मुणा संमूही भूतो येनासौ कर्माणिकस्य क्षपनाय संमुखीभूतः, न पराङ्मुखः, जेण इमं णाणदंसणचरिततव संजुत्तं मग्गमणुसासति अण्णसिं च कथयति आत्मानं चानुशासते अणुलासणं पुढो पाणी (णे) ॥६१६ ॥ सिलोगो, अनुशासंतो- कहें तो पुद्ध विस्तारे, पुढ इति पुढो विस्तरेण पुनः पुनर्वा, पाणे अणुशासति आयतचरितभावो वसुमं पूयणं णासंसति-ण पत्येति, किंच-अणासए जए दंते अनाश्रवो अनाश्रयो वा पुनरपि पठ्यते-अणासवे सदावंते सदा नित्यकाले दंते इंदियणीईदिएहिं दंते, मूलत्तरगुणेसु मूलगुणधारी गरीयस्त्वाद् गृह्यन्ते 'आरतमेहुणे' उपरतमैथुन इत्यर्थः, णीवारे व ण लीएजा ॥ ६१७ ॥ सिलोगो, णिकरणं दण्डः दण्डस्थानमेतद् व्यवसानं बन्धनस्थानं च इत्यतः तत्र स्थानं न लीयते विकारितां न लभेज, छिन्नसोपं सोतं प्राणातिपातादीन्द्रियाणि वा [304] महावीर - स्वादि ॥ ३००॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy