SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-], नियुक्ति: [१२७-१३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मागा अपोतद्विजादि प्रत सूत्रांक श्रीसूत्रकताइचूर्णि ||५८०६०६|| दीप अनुक्रम पततीति पोतः, पतन्तं त्रायन्तीति पतत्राणि पिच्छानीत्यर्थः, नास्य पत्राणि जातानि अपनजातः, साबसगा पवितुं प्रपलातुं, तम- चाई तरूपक्खगं दा सावामगातो उल्लीणं पुणो उडेनुमसकेन्तं, ढकः पक्खी, ढंक: आदिउँपां ते भवंति ढंकादिणो अन्यतरा, अव्य॥२५/Aक्तगम इति अपर्याप्तः, हरेज बा, पिपीलिकाउ व णं खाएजा मारेज वा णं चेडरूवाणि धाडेज वा, अपि काकेनावि हियते, एप | दृष्टान्तः, सूत्रेणैवोपसंहारः। एवं तु सिद्धिवि (सेहंपि) अपुटधम्मे (अपुट्टधम्म) ॥ ५८२ ।। वृत्तं, न स्पृष्टो येन धर्मः स भवति अपुदृधम्मे, अगीतार्थ इत्यर्थः, णिस्सारियमिति इहलोकसुहं णिस्सार, बुसिमं णाम चारित्रं, णिस्सारं मण्णमाणो, परं सो असुई चाणिस्सार मण्णमाणो, दियस्य छायं स एव द्विजः पक्षी वरिकादीनामन्यतमः, छायर्ग नाम पिल्लग, अपनजातं, हरिसु [इरिति हरिरसंति वा, त्रैकाल्यदर्शनार्थमतीतकालग्रहण, येषां धर्मः मिथ्यादर्शनं अविरतिय तेऽप्यधा, मिक्षुकादीनी तिणि तिसट्टाणि पानादियसयाणि विष्परिणामेऊण हरति, तद्यथा-जीवाकुलस्वात् दुःसाध्या अहिंसा, दुःखेन वा धर्मः, इह तु सुखेन, शुचिवादिनोऽपि द्विपंति, आमिससुधरिवदित्येचं कुप्रवचनजालेन विनश्यन्ति, रायादिणो णियल्लया वाणं विसएहिं णिमंतेन्ति, इत्थी या इत्यादि, अनेक इति बहवः, पापंडिनो गृहिणश्च, यतश्चैते दोपाः अगृहीतग्रन्थस्य तेन तहहणार्थ गुरुपादमूले 'ओसाणमिच्छे IN५८३ ॥ वृत्तं, ओमाणमित्यवसानं जीवितावमानमित्यर्थः, अथवा ओसाणमिनि स्थानमेव, गुरुपादमूले, उक्तं हि -'आसवप दमोसाणं गल्लिस्स' 'मणोरमा चेया मनुष्य इतियावन्मनुष्यत्वं च अस्य तावदिवान्ते वसिओ, अगिलाए समाधि मणमाणोऽनवबुद्धो नवग्रहयत् , समाविरुक्तः, तमाचार्यसकाशादिच्छति, अन्यत्रापि हि वसन् जो गुमणिद्देशं वहति म गुरुकुलवासभेव वसति, अनिर्देशवनि तु सन्निकृष्टोऽपि दूरस्थ एव, लोकेऽपि सिद्धा प्रत्यक्षपरोक्षसेवा, 'कामक्रोधायनिर्जित्य, किमरण्ये [५८०६०६] २८५॥ [289]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy