SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५८० ६०६|| दीप अनुक्रम [५८० ६०६] श्रीसूत्रताङ्गचूर्णिः ॥२८४॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [१४], उद्देशक [-] निर्युक्तिः [१२७- १३१], मूलं [गाथा ५८०-६०६] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: यतिविहो' गाथा ।। १३१ ॥ गहणे विविधो-सुतं गाहेति अत्थं गार्हति उभयं गाहेति. आसेवणाए दुविधो-मूलगुणे उत्तरगुणेय, मूले पंच, तंजा - पाणावायवेरमणं सेहावेति, कारयतीत्यर्थः, उत्तरगुणे तवं दुवालसविधं आसेवाविंति णामणिष्फण्णो गतो। सुत्तागमे सुतारेवन्धं स एवमाधत्तधिए घम्मे द्वितो 'ग्रंथं विहाए इह सिक्खमाणो ॥ ५८० ॥ वृत्तं, साव द्रव्यं ग्रन्थः प्राणातिपातादि मिथ्यात्यादि अप्पसत्यभावग्रन्थं च विसेसेण हित्वा विधाय, पसत्यभावगंथं तु णाणदंसणचरिताई आदाय, खओवसमियं गाणं कस्सह पुण्यादत्तं भवति, किंच आदाय ?, पव्वजाति आदानार्थ, खाइगस्म तु नियमादाय, दर्शनं त्रिविधं तस्यापि कस्यचिदादानाय, केनचित्पूर्वेनादत्तेन क्षायोपशमिकेन पूर्वगृहीतस्य तु आदानार्थं वृद्ध्यपेक्षं, चरित्रस्य तु त्रिवि धस्याप्यादानाय, प्रशस्तभावग्रन्थो आदानीयेत्यर्थः, तेन चात्मानं ग्रन्थयति, इहेति इह प्रवचने, इति च पठ्यते उपप्रदर्शनार्थं, एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रव्रज्य सोभनं बंभचेरं बसेज्जा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुन भचेरं चति, गुरुपादमूले जावजीवाए जाव अन्भुजयविहारंण पडिवजति ताव बसे, उवायकारी निदेशकारी, जं जं बुञ्चति तं सिक्ख - न्ति सिखाए, वि सिक्खितं च आसेवणसिक्खाय अपडिकूलेति, जे छेय विष्पमायं ण कुज्जा, यश्छेकः स विप्रमाद, प्रमादो नाम अनुद्यमः यथोक्ताकरणं, यथाऽऽतुरः सम्यक् वैद्ये उपपातकारी शान्ति लभते एवं साधुरपि सावधग्रन्थपरिहारी पापकर्मभेपजस्थानी येन प्रशस्वभावग्रन्थेन कर्मामयशान्ति लभते, जो पुण एगलविहारपडिमाए अप्पजंतो, गच्छेति केयि पुरिसे अविदिष्णं णिगच्छेति, अवितीर्णश्रुतमहोदधी अविद्वानसौ तीर्थकरादिभिर्विधूतः, तस्स दुखदादी दोसा भवंति इमे चान्ये, सूत्रम्जहा दिया ॥ ५८१॥ वृतं, पोतमपत्तजातं सावासगा पविडं मनमाणं । स्ववासगात् गर्भादण्डाद्वा, द्विर्वा जातो द्विजः, [288] S आदानादि '॥२८४॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy