SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||५३५ ५५६ || दीप अनुक्रम [५३५ ५५६ ] श्रीसूत्रकृ वागचूर्णिः ॥२६८॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६ १२१], मूलं [ गाथा ५३५-५५६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - विद्यते, एवायं ताथ समषेण वा धम्मे अक्खाते इत्यतो अणण्णणेता, बुद्धा स्वयंवृद्धाः बुद्वयोषिता वा गणभरायाः, अवं कुर्वन्तीत्यन्तकराः भवान्तं कर्मान्तिं वा चे यात्र भवान्तं न कुर्वेति तावत् 'ते वच्यंति ण कारयेति 'वृत्तं ॥ ५५१ ।। स्वयं न कुर्वन्ति न कारयन्त्यन्यैर्नानुमन्यन्ते, किं तद् ?, पाणाडवातं, अनुक्तमपि विज्ञायते प्राणातिपावं, बेनापदिश्यते घृताभिसंकाए दुर्गुछमाणा भूतानि तस्थावराणि ताणि यतो भितं संकति सा भूताभिसंका भवति, हिसेत्यर्थः तां भूतायिसंकां तत्कारिणथ जुगुप्समाना उद्विजमाना इत्यर्थः, पाणातिपातमिति वाक्यशेषः, लोकोऽपि हि मत्स्यवत्वादीन् हिंसकान् जुगुप्सते, एवं ते ण आमन्ति ण भाषावैति मुसावा, एवं जाव मिच्छादंसणं ण परुवेंती णो दहंति णवएण भेण व एवम पाणं परं तदुभयं च संजममाणा सदेति सर्वकालं प्रवज्या कालादारभ्य यावज्जीवं ज्ञानादिषु विविधं प्रणमंति पराक्रमंत इत्यर्थः विदितु वीराः विज्ञाय धीम भवन्ति, ज्ञानादिभिर्वा राजन्तीति वीराः, एके न सर्वे, पठ्यते च विष्णत्ति वारा व भवति एके, विज्ञप्तिमात्रा बीरा एक्के भवन्ति, ण तु करणवीराः स्यात् कैः करणभूतानि येषां संकितव्यं ?, उच्पते-' डहरेय पाणे' वृतं ॥ ५५२ ॥ डहरा सूक्ष्माः कुन्थ्वादयः सुदुमकायिका था, बुढा महामरीश बादरा बा, ते डहरे य पाने बुट्टे य पागे जे आनो पति सव्यलोगे आत्मना तुल्यं आत्मवत् यत्प्रमाणो वा मम आत्मा एतावत्प्रमाणः कुंयोरपि हस्तिनोऽपीति, अथवा 'जह मम ण पिवं दुक्खं एवं सव्वजीवाणं, उहाण चा महलाण वा 'पुढविकाइए णं भंते! अर्थाते समाणे केरिमयं वेदणं वेदयंति ?,' सुत्तालायगो इत्यत स्तेऽपि ण अमितच्या ण संघद्वेयच्या, वे एवं पश्यन्ति 'उबेहती लोगमिमं भने ' वृत्तं उबेहती उपेक्षते, पश्यतीत्यर्थः, : उपेक्षां करोति, सर्वत्र माध्यस्थ्यमित्यर्थः महान्त इति लज्जीवकायाकुलं अटविधम्र्म्माकुलं वा बलिपिंडोवमाए महान्तो लोगो, [272] विद्याप्रतिमोक्षादि ॥२६८॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy