SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक सूत्रक प्रचूर्णिः २५९॥ ||५३५ ५५६|| दीप अनुक्रम अबमराम इत्यर्थः, संववहारबंधेणावि ण यज्झामो, किं पुण णिच्छयतो, उपचारमात्रं तु तयथा 'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टि-II बन्धोपग्रन्थिकचोतकाः । न चान्ये द्रन्यतः संति, मुष्टिग्रन्थिकपोतकाः ॥१॥ ते हि वातूलिकाः शाक्यादयः आत्मानमेव नेच्छंति, किं चारादि पुनम्तद्धं इति, अणागतेत्ति कालग्रहणात अनागतेऽपि काले न बध्यन्ते, चग्रहणाचातिकान्तवर्तमानयोः, अथवा विसक्कित्ति | क्षणलबमुहूर्तअहोरत्तपक्षमासर्वयनसंवत्सरादिलक्षणे काले. सर्वत्र कर्मबन्धादवशक्नुमः, लवः कालः, वर्तमानादवसक्कामो, एवम| नागतादपि, एतदर्शनः मिच्छत्तकिरियामाहंसु-आख्यातवंतः, के ते?, अकिरियओ आता जेसिं ते इमे अकिरियाता, ते नापि कारकमिच्छंति नापि करणानि, येषामपि करणानि किचीणि आत्माकर्ता, तेऽपि अक्रियावादिनः, उक्तं हि-'कः कंटकानां प्रका| रोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां वा । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारात् स्ववशो हि लोकः ॥१।। तेसामुत्तरं-गंता च नास्ति कश्चिद् गतयः पड़ बुद्धशासनप्रोक्ताः । गम्यत इति च गतिः स्यात् श्रुतिः कथं शोभना बह्वी॥१॥ क्रिया कर्म कतं न वास्ति, असति कारके कुतः कर्म?'कथं च पद् गतयः, अंतराभावे वा, यथाऽस्माकं 'विग्रहगती कर्मयोगः' एवं | तेषामपि अन्तराभावः, एवं ते पुट्ठा वा अपुट्ठा वा सम्मिस्सभावं त्रुवते, अवंधानि च कर्माणि पण्णवंति, एवं जातकशतान्युपदिशति बुदस्य, तानि शून्यत्वे न युज्यंते, तथा--'मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्याद्य । अर्हद्वधं च कृत्वा स्तूपं मिधा च पश्चैते ॥१॥ आविहि नरकं याति' एतच न युजते, जातिजरामरणानि च न स्युः, उत्तमाधममध्यमत्वं न स्यात्, मनुप्यतिर्यग्योनीनां स्वयमेव कर्माविपाको, जीवस कत्तृत्व कर्मावद्धं च कथयति, चौरादीनां च कर्मणामिहैव विपाकं दृष्ट्वा | सामान्यतोदृष्टेनानुमीयते कृतकर्ताऽयमात्मा, येनास्य गर्भगतस्यैव व्याधयः प्रादुर्भवन्ति मृत्युश्च, तथा च सामान्यतोदृष्टेनानु- ॥२५९॥ [५३५५५६] [263]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy