SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत उत्सर्गापवादादि सूत्रांक श्रीसत्रक- ताजचूर्णि: ॥२५०॥ ॥४९७ ५३४|| दीप अनुक्रम जम्मं मारओ मार दुक्खओ दुक्खं, एवं भवसहस्साई पर्यापारित बहून्यपि, पसत्थं चेव पसत्थभावमग्गो वणिज्जमाणो, पुर्व | बुत्तं किंचि अभिसंकिज्ज सव्वसोतं ण भोत्तए एस उस्सग्गमग्गे इत्यादि, अतिप्रसक्तं लक्षणं निवार्यते, सर्वस्योत्सगर्गापवादः, यथा चोत्सर्गः काश्यपेन प्रणीतः तथाऽपवाद इत्यतोऽपवादसूत्र प्रारम्यते, प्रत्ययश्च शिष्याणां भविष्यति यथाऽस्त्यपवादोऽपीति तेन तमाचरंतो नामाचारमात्मानं मंस्यते, तच्च शास्त्रमेव न भवति यत्रोत्सर्गापवादौ न स्तः तेनापदिश्यते-'इमंच धम्ममादाय'सिलोगो ।।५२८।। धर्ममादाय धर्म फलं च तीर्थकरः काश्यपः स एवं भगवान् किं प्रवेदितवान् ?-कुजा भिक्खू गिलाणस्स पूर्ववत् , किंच-संखाय पेसलं धम्म संख्यायेति ज्ञात्वा, पेसलं इति सम्पूर्ण, द्रव्यपेसलं धम्मं यद् द्विभेदं सुन्दरं मांसं, भावपेशलस्तु ज्ञानदयादिभिः सर्वैर्धर्मकारणः सम्पूर्णो धर्म एव, तं ज्ञात्वा दृष्टिमानिति सम्यग्दृष्टिः, संख्याग्रहणा धर्मग्रहणा(ज्ञानं धर्मग्रहणाचारित्र) दृष्टिग्रहणात्सम्यग्दर्शनं, एवं त्रीण्यपि सम्यग्दर्शनशानचारित्राणि गृहीतानि भवति, तरे सोतं महाघोरं मार्ग एवानुवर्तते, तराहि सोतं महाघोरं, श्रवन्तीति श्रोत्रं, द्रव्ये भावे च जातिजरामरणाप्रियसंवासादिमिर्महाघोरं भावश्रोतः संसार अत्तत्ताएवित्ति अत्ताणं तरतो परिचएजासि तमेव तरति 'विरते गामधम्मेहिं' सिलोगो ॥ ५२९।। ग्रामधर्माः शब्दादयो, जे केइ जगती जगति जायत इति जगत् तसिन् जगति विद्यन्ते ये, जायन्त इति वा जगा:-जन्तवः, तेसिं अतुवमाणेण तेषां आत्मोपमानेन-आत्मौपम्येन, कोऽर्थः ? 'जह मम ण पियं दुक्खं० धीमं कुब्वं परिवए'त्ति संयमचारियं भवति 'अतिमाणं च सिलोगो ॥५३०॥ अथवा संयमवीरियस्स इमे विग्धकरा भवंति, तंजहा-अतिकोधो अतिमाणो अतिमाया अतिलोभो इत्यतः अतिमानं च मायां च, अतिक्राम्यते येन चारित्रं सोऽतिमाणं, अप्रशस्त इत्यर्थः, प्रशस्तोऽपि न कार्यः, किंतु तरिक [४९७५३४] ||२५०|| [254]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy