SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत श्रीसूत्रसूत्रांक तावचूर्णिः ॥२२३॥ ||४३७ ४७२|| दीप अनुक्रम [४३७ ४७२] “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ९ ], उद्देशक [ - ], निर्युक्ति: [ ९९-१०२], मूलं [गाथा ४३७-४७२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वत्थं च अचेलतिएवि परस्य वखं गृहिवत्रमित्यर्थः, तत्तावत्सचेलो वर्जयेन् मा भूत्पश्चात्कर्मदोपः हते दोपथ, यद्यप्यचेल कः स्यात्, | एवं तावत्सचेलकस्य यः पुनरचेलकस्यात्मीयमपि वस्त्रं तत् पश्वत्रमेव, न हि तस्य तदनुज्ञातं, स्वयं चोत्सृष्टत्वादित्यतः परव 'आसंदी पलियंकं' सिलोगो ||४५७|| आसंदी त्यासंदिका सर्वा आसनविधिः, अन्यत्र काष्ठपीठ केन, पलियंकेन, पलियं कः पर्यक एव, 'गंभीर विजया एते० ' इत्यादयो दोपाः, गिहंतरे णिसेज्जं ण बाहेज 'अगुती बंभचेरस्स, पाणाणं च बधे वध' इत्यादयो दोषाः, 'संपुच्छणं च सरणं वा' संपुच्छणं णाम किं तत्कृतं न कृतं वा स पुच्छावेति अण्णे, केरिसाणि मम अच्छीणि सोभंते ण वेति एवमादि, ग्लानं वा पुच्छति किं ते वट्टति ? ण वह वा १, सरणं पुव्वरतपुण्यकीलिया में तं विद्वान् परिजानीहि । जसं कित्ति | सिलोगं च ' सिलोगो || ४५७ ।। दानबुद्ध्यादिपूर्वं यशः तपः पूजामत्कारादि पश्चाद्यशः, यशः एव कीर्त्तनं जस किसी, सिलोगो णाम श्लाघा नीतितपोबाहुश्रुत्यादिभिरात्मानं श्लाघेत, चंदनपूर्यााउविण कामए, ण वा कजमाणासु रागं गच्छेजा, सबलोगंसि | जे कामा कामा दुविहा इच्छामदनभेदात् पञ्चविधा वा, किंच- 'जेणेहं विहे भिक्खू' सिलोगो ॥ ४५९॥ जेणेति जेण धम्मकहाए वा संथवेण वा, आजीववणीमगतेण वा, अन्नतरेण वा उवघातणादोसेणं, अण्णहेतुं वा पाणहेतुं वा पर्युजमाणेण इमा ओवम्मा, | णिव्वहति नाम निर्गच्छति, तन्न कुर्यादिति, अथवा जे हिं णिहं णिव्वाहेति येनास्य इहलौकिकं किंचित्कार्य निष्पद्यते मित्रकार्य, प्रति दास्यति वा मे किंचित्, परित्रास्यति वा, धरिस्मह वा मे किंचित् उवगरणजातं, एवमादिकं किंचिदिहलोकिक कार्य निर्वाहकं साधकमित्यर्थः, तं पडुच अण्णं पाणं वा, सील मंते सुसीलो वा, न पुनः परमार्थेन, शीलवन्तः साधुः तस्स मुधेत्र णिजराए दायचं, नत्विहलौकिकं किंचिन्निर्वाहकं प्रतीत्य दायनं, अथवा शीलवानिति श्रावकः, अशीला नाम मिथ्यादृष्टयः तस्मिन् शीलवति वा [227] Sedan had परवखादि वर्जनं ॥२२३॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy