SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||४३७ ४७२|| दीप अनुक्रम [४३७ ४७२] श्रीसूत्रकताङ्गचूर्णि: ॥२२१॥ if “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ९ ], उद्देशक [-], निर्युक्ति: [ ९९- १०२ ], मूलं [गाथा ४३७-४७२] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः एवं सेसाणिवि वयाणि पालेख, अष्णहा 'मुसावातं यहिद्धं च सिलोगो || ४४६ ॥ चहिद्धं मिथुनपरिग्रहो- गृह्यते, तत्र वर्त्त । मानोऽतीय धर्माहिर्भवतीति वहिर्द्ध, उग्गहं जमजाइयमिति अदत्तादाणं, एताणि सत्यादाणाणि लोगंसि शस्यते अने नेति शस्त्रं, शस्त्रस्य आदानानि शस्त्रादानानि, लूयंत इत्यर्थः कस्य शस्त्रस्य ?, असंयमस्य तदेतद् विद्वत्वरीजानीहि, अथवा उपदेशो भवति, तदेतद् विद्वान् परिजानीयात् । इदानीं उत्तरगुणः-पलिउंचणं च भयणं च' मिलोगो ||४४७|| सर्वतः कुंचनं पलिउंचणं माया, भंजणं भजते वाऽसाविति असंयते जनः लोभः, स्थण्डिलास्थानीयं करोति, क्रोध एवं स्थण्डिलः पूर्वैवर्ण्यादि च, उच्छ्रयनमुच्छ्रयः उच्छ्रयणादिति, बहुवचनं जात्यादीनि अष्टौ मदस्थानानि 'धुत्तादानानि लोगंसि' धूर्तस्यायतनानि कर्म पसुतय इत्यर्थः एवं यद्यदा वर्जयितव्यं तत्सर्वमिह श्रमणधर्मे वर्ण्यमानेऽपदिश्यते, उत्तरगुणाधिकारे च पठ्यते 'धावणं रयणं चेव' सिलोगो ||४४८ ॥ धावणं वस्त्राणां रयणं तेपामेव दन्तनखादीनां च चमणं च विरेयणं, मुखवर्णसौरूष्यार्थं च चमनं करोति, विरेचनमपि बलाग्निवर्णप्रासादार्थ, वत्थिकम्मं सिरोवेधं तं विअं परिजाणिया, बस्थिकम्मं अणुनासणाणि महा वा, तत्थ पलिमंथो संजमस्स, 'गंधमलसिणाणं च 'सिलोगो || ४४९ ॥ गन्धाश्वर्णादयो, मलं गंधमादी, सिगाणं देसे सब्वे, दंतपकखालणं दंनधोवणं जहा कुंचकुंचा वेति, परिग्गहं हत्थकम्मं च परिग्गदो सचित्तादि, इत्थी तिविद्याओ, कम्मं हत्यकम्मं स्यात्पूर्वं बहिद्धावर्जनमुपदिष्टं इत्यतः पुनरुक्तं, उच्यते, तद्भेददर्शनात्र पुनरुकं, 'उदे सिघं की तकडे ॥ ४५० || कंठो सिलोगो 'आसूणियं' ।। ४५१|| आस्तनिकं णाम श्लाघा येन परैः स्तूयमानः सुज्झति यावत्थुणोति यावद्वाऽनुसरति तावत्सुज्झति मानेनेति इत्यास्तूनिकं, अथवा जेण आहारेण आहरितेण सुणी होति, बलवन्तं भवति, व्यायामस्नेहपानरसायनादिभिर्वा अक्षिरागं अंजनं गृद्धिर्बाह्येऽभ्यन्तरे वा वस्तुनि, उपोद्या [225] मृषावादा दित्यागः ॥२२१॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy