SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्राक ||४३७ ४७२|| दीप अनुक्रम [४३७ परमाथादि श्रीसूत्रक- दारको, थावकचासौ दारकथ, दृष्टान्त 'एतमहं सपेहाए' सिलोगो ॥४४२॥ अथमिति योऽयमुक्तोऽर्थः, न बर्मिकाणामिह नागनूर्णिः परत्र चा लोके गरणमस्तीति, वाणं वा, सम्म पेहाए, परमः अर्थः परमार्थः मोक्ष इत्यर्थः, तं परमार्थ अनुगच्छन्ति परमट्ठाणुमामी, ।।२२०॥ यथोद्दिष्टेषु मात्रादिपु वैराग्यमनुगच्छन्ति, ज्ञानादयो वा परमार्थानुगामिकाः, स एवं साधुः 'णिम्ममे जिरहंकारें नास्य कलत्रमित्रवित्तादिपु बाह्याभ्यन्तरेषु वस्तुपु ममना विद्यते इति निर्ममः, न चाहंकारः पूर्वैश्वर्यजात्यादिपु च मम्प्राप्तेष्वपि च तपःवाध्यायादिपु, घरेदित्यनुमतार्थः, जिणाहितं आख्यातं, मार्गमित्यर्थः, चारित्रं तपो बैगम्यं वा, त एवं मात्रादयो नाम सम्बन्धिनः न ग्राणायेति इत्यतः 'चेचा पुते य मिते य'सिलोगो ॥४४३॥ पुत्रे खधिकः स्नेहः तेनादौ ग्रहणं क्रियते, मिचा तिविहामहनावकादयः, महजातकाः पूर्वापरमम्बन्धिना, परिग्गहो हिरण्यादि, चेचाण अत्तगं मोतं त्यया चेचाण आत्ममि भवं आत्मकं नत्र मित्रज्ञातयः परिग्रहावं बाहिरंग मोतं, मिज्छत् कमाया अण्णाणं अविरती य एतं अनगं सो, श्रोतद्वारभित्यर्थः, पठनते | च-चेचाण अंतगं सोतं अण्णत्ता अगाणागिरती मिच्छत्तपञ्जवा, उभयमवि वा, णिएये कम्बो परिवार औज्जुगं धम्ममणुपालेन्तो न पुत्रदारादीनि पुनरपेक्षते, उक्तं हि-'छलिता अवयक्खन्ता गिरवेक्वा गता मोक्वं' म एवं प्रबजितः स्वरुचिनाऽवस्थितात्मा IV अहिंसादिषु अतेपु प्रयतेत, तत्राहिमाप्रमिद्धये जीचा अपदिश्यन्ते-पुढवी उ अगणि याऊ सिलोगो ॥४४४।। कंठच, सर्वेषां 14 HP भेदो वक्तव्यः, अयथार्थ परिहते इत्यतो भेदः, पतेहि कहि काहिं मिलोगो॥४४५॥ एतेहिंति जे उदिट्ठा छकाया, निजामति | शिष्यनिर्देशः, विचतित्ति विद्वान , म एव शिष्यो निर्दिश्यते तद्विद्वान् , परिजाणिया परिजाणिउं, परिणगाए दुविधाए, मनसा | काययकेणं णारंगीण परिग्गही एकके काये णनगो भेदो, न च परिग्गहं कुर्यात् , परिगहनिभिगो हि मा भूत्कायारम्भः, ॥२२०॥ HANIHITamittha, MEINEISAR ४७२]] Palamaya [224]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy