SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीमत्रक धर्मादि सूत्रांक मागचूर्णिः ||४३७ ४७२|| दीप अनुक्रम हरति ददाति वा, उक्तं हि-यस्य बुद्धिर्न लिप्येत, इत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, न स पापेन लिप्यते ॥१३॥ नैवं भगवता अनार्जययुक्तो धर्मःप्रणीतः, भगवता तु यो यथावस्थितस्तं तथैव मत्वा निरुपधो धर्मोपदिष्टः, न लोकपक्तिनिमित्तं, ग्लानायुप1॥२१८॥ धिना गा किंचित्सावद्यमान वर्तव्यमित्युपदिष्टं, जिनानामिति पष्ठी, जिनानां संतक तीतानागताना, पठ्यते च 'जणगातं सुणेह में' यथोद्दिष्टधर्मप्रतिपक्षभूतस्त्वधर्मस्तत्र चामी वर्चन्ते । 'माहणा क्षत्रिया वेस्सा' सिलोगो।। ४३८ । माहणा मरुगा सावगा वा, खत्तिया उग्गा भोगा राइण्णा इक्खागा, राजानः तदायिणच, अथवा क्षत्रेण जीवन्त इति क्षत्रियाः, वैश्या सुवर्णकारादयः,ते हि हवनादिमिः क्रियामिधर्ममिच्छन्ति, चण्डाला अपि त्रुवते-वयमपि धर्मावस्थिताः कृष्यादिक्रियां न कुर्मः, बोकसा णाम संजोगजातिः, जहा भणेण सुद्दीए जातो णिसादोत्ति वुचति, बंभणेण वेस्साए जातो अम्बट्ठो बुचति, तत्थ मिसाएगं अंबट्ठीए जातो सो बोकसो बुचति, एसिया वेसिया एपंतीति एपिका-मृगलुब्धका हस्तितापसाश्च मांसहेतोर्मुगान् हस्तिनश्च एपंति, मूलकन्दफलानि च, ये वा परे पाखण्डा नानाविधैरुपायैः भिक्षामेति, यथेष्टानि चान्यानि विपयसाधनानि, अथवैपिका वणिजः, तेऽपि फिल कालोपजीवित्वाम किल कुर्वते, अथवा वैश्या स्त्रियो वैशिकाः, ता अपि किल सर्वा विशेपाद्वैश्यधर्मे वर्तमाना धर्म कुर्वन्ति, शूद्रा अपि कुटुम्बभरणादीनि कुर्वतो धर्ममेव कुर्वते, उक्तं हि-या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरतानां, PA ताङ्गति ब्रज पुत्रक! ॥१॥ ये अनुद्दिष्टा च्छेदनभेदनपचनादि दवे, भावे आरंभे णिस्सिता णियतं सिता णिस्सिता, 'परि ग्गहे णिविट्ठाणं सिलोगो ॥४३९॥ परिग्गही मचित्तादि ३, दव्वादिचतुर्विधो वा, तेसिं माहणादिकुशीलाणं परिग्गहे णिविट्ठाणंति उपजिणंताणं सारवंताण य णडविणटुं च सोएन्ताणं, तेर्सि पावं पचड़ति, आउअवजाउ सत्त कम्मपगडीओ सिढिलबंधण [४३७४७२] ॥२१८॥ [222]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy