SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥४११ ४३६|| दीप अनुक्रम ४११ ४३६] श्रीसूत्रक्रताङ्गचूर्णि: ॥२१२॥ AND TASTERS “सूत्रकृत” - अंगसूत्र- २ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-] निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: तं प्रतिपद्यते, पच्छा उ उत्तरगुणेसु परकमति पंडिवीरिएण पुन्त्रकम्मक्खयट्ठिताए, एवं सो दविओ, हिंसादि वा बन्धण विमुको अकम्पीरिए उवद्विते य मेहावी परिघातपाय धम्मे उबट्टिए अकम्मवीरिए वा वट्टमाणपरिणामे मेहया धावतीति मेधावी प्रत्यारूपाति हिंसादि अट्ठारस संयतविरत पडित पञ्चकखायपात्रकम्मे स एवमुत्तरगुणेसु पट्टमाणो 'जं किंचि उवकमं णचा ' सिलोगो ॥ ४२५ ॥ यत्किचिदिति उपक्रमाद्वा अवाएण वा अहवा तिविहो उनको भत्तपरिण्णाइंगिणादि, आयुषः क्षेममित्यारोग्यं शरीरस्य च उपद्रवा आत्मन इत्यात्मशरीरस्य तस्सेव अंतरद्धा तस्सेति तस्यायुःक्षेमस्य, अन्तरद्धा इत्यन्तरालं, यावन मृत्युरिति, ये बद्धा मूढा संज्ञाः, सिप्पमिति खिप्पं, संलेहणा विधि शिक्षेत्, सिक्खा दुविहा-आसेवण सिक्खा गहणसिक्खा य, ग्रहणे तावत् यथावन्मरणविधिर्विज्ञेयः आसेवनया ज्ञात्वा आसेवितव्यं यद्यदिच्छति मनसा आसेपणसिक्खा 'जहा कुम्मो सयंगाई ०' सिलोगो ||४२६|| मरणकाले च नित्यमेव यथा कूर्म्मः खान्यङ्गानि पंचस्वेव देहे समाहरति नाम प्रवेशयति, ततः शृगालादिभ्यः पिशिताशिभ्यः अभिगम्यो न भवति, एवं पावेहिं अप्पाणं, पात्राणि हिंसादीनि कोदादीणि च, मरणकाले चाहारोपकरण सेवणव्यापाराच आत्मानं संहृत्य निर्व्यापारः संलेखनां कुर्यात्, आत्मानमधिकृत्य यः प्रवर्तते तदध्यात्मं, ध्यायो वैराग्यं एकाग्रता इत्यादिनाऽध्यारमेन पापात्समाहरेति, तत्र त्रयाणां मरणानामन्यतमं व्यवस्थते, इह तु पाओवगमणमधिकृतं येनापदिश्यते 'संहरे हत्थपादे य' सिलोगो ||४२७|| हस्तपादप्रवीचारं संहृत्य निष्पन्दस्तिष्ठेत् कार्य च संहर उल्लंघनादिभ्यः सर्वेन्द्रियाणि वा स्वे स्वे विषये संहर, रागद्वेपनिवृत्तिं कुरु, पापगं च परीणामं वृत्तं, णिदाणादि इहलोगासंसपयोगं च संहर इति वर्त्तते, भासादोसं च पावगंति वाम्गुप्तिर्गृह्यते, एवं भचपरिष्णाए इंगिणीएव अयतनं साहर, जतं गच्छेज्ज जतं चिट्ठेज्जति, दुर्लभं पंडितमरणमासाद्य कर्मक्षयार्थं [216] उपक्रमादि ॥२१२॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy