SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वीय प्रत सूत्रांक ||४११ श्रीसत्रक- ताङ्गचूर्णिः ॥२०४॥ ४३६|| दीप अनुक्रम तहा कंबलरयणस्स सीयकाले सीतं उण्हकाले उहं णासेति, तहा चकवट्टिस्स गभगिह सीते उण्डं उण्हे सीस, एवं पुढपीमादीणं जस्स जारिस संजोइमाणं असंजोइमाण य गदागदविसेसाण य 'अचित्तं पुण वीरियं' गाथा ॥ ९२ ॥ अचिचं दव्यबीरियं 0 आहारादीणं स्नेहभक्ष्यभोज्यादीनां, उक्तं हि-'सद्यः प्राणकर तोयं०' आवरणाणं च वम्ममादि गुडादीणं च चकरयणमादीणं । अन्येषां च प्रासशक्तिकणकादीणां, किंचान्यत्-जह ओसहाण भणियं वीरियं, विवागे ते विसल्लीकरणी पादलेबो, मेधाकरणीउ य ओसधीओ, विसघातीणि य दव्याणि गंधालेवआस्वादमात्रात् विपं णासेन्ति, सरिसित्रमेत्ताओ वा गुलियाओ वा लोसुक्खे णामेत्ते खेचे विपंगदो वा भवति, अन्यं द्रव्यमाहारितं मासेगापि कल(वपि क्षुधा न करोति, न च यलग्नानिर्भवति, किचकेषाश्चिद्रव्यतो संयोगेण वची आलिचा उदकेनापि दीप्यते, कमीरादिपु च कांजिफेनापि दीपको दीप्यते, योनिप्राभृतादिपु वा विभा सियव्वं । खेतवीरियं देवकुबातीसु सर्वाण्यत्र द्रव्याणि वीर्यवन्ति भवन्ति, यस वा क्षेत्र प्राप्य वलं भवति, यत्र वा क्षेत्रे वीर्य वर्ण्यते, एस चेच अत्थो णिज्जुचीगाथाए गहितो, 'आवरणे कवयादी चमादीयं च पहरणे होति । खेत्तम्मि जम्मि खेत्ते काले जो जंमि कालंमि ॥९४|| कालचीरियं सुसमसुसमादिसु, यस्य वा यत्र काले बलमुत्पद्यते, तद्यथा-वर्षासु लवण- । ममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसंते गुडो वसन्तस्यान्ते ॥ १॥ 'भावे जीवस्स वीरियस्स' गाहा ॥९३।। भाववीरियं जीवस्स सीरियस्स लद्धीओ अणेगविधाओ, तंजहा- उरस्सवलं इंदियवलं अन्झप्पवलं, औरसि भयं औरस्यं, शारीरमित्यर्थः, तं पुण अणेगविध, तंजहा-'मणवयणकाय'गाथा ।। ९५ ॥ मणे तार उरस्सवीरियं जारिसं मणपोग्गलगहणसामत्थं वयरोसभसंघातणादीणं जारिसे पढमसंवतणे मणपोग्गले गेण्हति, तं पुण दुविधं-संभवे य संभव्वे य, तित्थ- ४३६] ॥२०॥ [208]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy