SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कुशीलाः प्रत श्रीसूत्र सूत्रांक ||३८१ चूर्णिः ॥१९३२॥ ४१०|| दीप अनुक्रम [३८१ यन्ति, आयुर्वलेन्द्रियप्राणेभ्यो वा पातयंति तिपातयंति, उक्तं च-तणकट्ठगोमयस्सिता०, णिवाविया अगणिमेव निपातयंति, उक्तं हि-"दो भंते ! पुरिसा अण्णमण्णेण सद्धि अगणिकार्य समारभंति तत्थ णं एगे पुरिसे अगणिकार्य उजालेति एगे पुरिसे अगणिकार्य णिव्यवेइ, तेसि णं भंते ! पुरिसाणं कयरे २ पुरिसे महाकम्मतरए पण्णते?, तत्थ णं जे से पुरिसे अगणिकार्य णिव्ववेह | से पुरिसे अप्पकम्मतराए, से केणद्वेणं ?, (भंते! एवं वुचइ) गोयमा तत्थ णं जे से पुरिसे अगणिकार्य उजालेइ से णं पुरिसे बहुतराग पुढविकार्य वायु आउ० वणस्सइकार्य तसकार्य० अप्पतगगं अगणिकायं समारभति, तत्थ णं जे से पुरिसे अगणिकायं णिव्य| वेति से णं पुरिसे अप्पतरागं पुढविकायं समारभति जाव अप्पतरागं तसकार्य समारभति बहुतरागं अगणिकार्य समारभति, से | तेणद्वेणं गोयमा! एवं बुचति", अपि चोक्तं-भृताणमेस आघातो, हव्यवाहो ण संसयो" यस्माचैवं 'तम्हा उ' वृत्तं तम्हा उ मेधावी समिक्ख धम्म ण पंडिए अगणि समारभेजा, कंठय, तु विसेसणे, अहिंसाधम्म समीक्ष्य, समारंभो हि तपनविपातनप्रकाशहेतुर्वा स्यात् , कतरान् जीवानाधानयंति ?, अस्यारम्भप्रवृत्ताः कुसीला उच्यन्ते, 'पुढवीवि जीवा आऊवि जीवा' ॥३८७॥ अपि पदार्थसंभावने, पुढवी जीवसंज्ञिता, ये च तदाथिताः वनस्पतित्रसादयः, एवमाऊवि तदाश्रिताः प्राणाथ, संपतन्तीति सम्पातिन:-शलभवाय्वादयः, कट्ठस्म संस्सिता य, संस्वेदजाः, करीपादिष्विन्धनेषु धुणपिपीलीकाण्डादयः, एते दहें अग|णि समारभंता एवं तावदग्रिहोत्राद्यारंभा तापसायाः अपदिष्टाः, एके निवृत्ताच शाक्यादयः, इदानीं ते चान्ये च वणस्सइसमारंभान्विताः परामृश्यन्ते, 'हरितानि भूतानि विलंबगाणि' वृत्तं ॥३८८॥ हरितग्रहणात् सर्व एव वनस्पतिकाया गृह्यरते, नीला हरिताभा आर्द्रा इत्यर्थः, हरितादयो या वनस्पतयः, भृतानि जंगमाणि, विलंबयंतीति विलम्बकानि भूतखभावं भूताकृति ४१०] ॥१९॥ [197]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy