SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीसूत्रक इह परलोकवेदनं जिचूर्णिः सूत्रांक ||१९२| ||३८१ ४१०|| दीप अनुक्रम [३८१ | अण्याम्मि भवे उदिअति, अथवा इहलोक इव चारकवन्धः अनेकर्यातनाविशेपैः तद्वेदयति, तदन्यथा वेदितं कस्यचित्परलोके, तेन वा प्रकारेण अन्येन वा प्रकारेण विपाको भवति, तथा विपाकस्तथैवास्य शिरश्छिद्यते तत् पुनरनन्तशः सहस्रशोवा, अथवा असकतथा सकृदन्यथा, अथवा शतशश्छिद्यते अन्यथेति सहस्से वा, अथवा शिरश्छिन्वानः शिरश्छेदमवानोति हस्तच्छिदं वा अन्यतराङ्गछेदं वा प्राप्नोति, सारीरमाणसेण वा दुक्खेण वेद्यते, एवं यादृशं दुःखमात्र परस्योत्पादयति तत्र मात्रतः शतशो मात्राधिगं तं | प्रामोति अन्यथा बा, त एवं कुशीला संसारमावण्णा परंपरेण संसारसागरगता इत्यर्थः, परंपरेणेति परभवे, ततश्च परतरभवे, | एवं जाव अणंतेसु भवेसु बध्नति वेदेति य दुषिणताई दुष्ठु नीतानि दुनितानि कुत्सितानि वा नीतानि कर्माणीत्यर्थः, एवं ताव | ओघतः उक्ताः कुशीला गृहिणश्चेति, इदानीं पापंडलोककुशीलाः परामृश्यन्ते, तद्यथा-'जे मातरं च पितरं च हेचा' वृत्तं | ॥ ३८५ ॥ 'जे' इति अणिदिवणिदेसो, एते हि करुणानि कुर्वाणा दुस्त्यजा इत्येतद्हणं, शेषा हि भातृभार्यापुत्रादयः सम्बन्धात् | पथाद्भवन्ति न भवंति वा इत्यतो मातापितग्रहणं, चग्रहणात् भ्रातृभगिनी जाव सयणसंगंथसंथवो थावरजंगम रजं च जाव दाणं दाइयाणं परिभाएत्ता, तेसु च जं ममत्तं तं हेचा, हेचा नाम हित्वा, श्रमणप्रतिनः श्रमण इति वा वदंति अग्निं चारभंते, नत्वेकस्यान्यतमेन अन्यतमाभ्यां अन्यतमैर्वा, अथाह स लोगो अणन्यधम्मे, अथ प्रश्नानन्तर्यादिपु, आहेति उक्तवान् , स इति भगवान , लोकः कथं समारभंते पंचाग्नितापादिभिः प्रकारैः पाकनिमित्तं च 'भूयाई वृत्त, भूताई जे हिंसति आतसाते भूतानीति अग्निभूतानि चान्यानि अग्निना वध्यंते, आत्मसातनिमित्तं आत्मसातं तद्यथा तपनवितापनप्रकाशहेतुं उज्जालिया पाणइवातयंति | णिवाविय अगणि निपातरजा उञ्जालयन्तस्ते पृथिव्यादीन् प्राणान् त्रिपातयन्ति, त्रिभ्यः मनोवाकायेभ्यः पातयन्ति त्रिपात ४१०] [196]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy