SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीमहावीरगुणस्तुतिः प्रत सूत्रांक ||३५२३८०|| दीप अनुक्रम [३५२३८०] श्रीसूत्रक तस्स देहित्ति, ताए अभयो तस्स दत्तो, पितिपितुणाम सादेतुं तासिं चउण्हवि कलहो जातो, एकेका भणति-एस चेव पुच्छिअतु, ताङ्गचूर्णिः ततो सो पुच्छितो भणति-ण याणामि केणवि मे किंचि दत्तं, मुक्को यथा मे अभयो दत्तः, इत्यतो दाणाण सेढे अभयप्पदाणमिति ॥१८६॥ 'सच्चेसु आ अणवलं वदंति' अनवद्यमिति यद्यन्येषामनुपरोधकृतं, सावा हिंसेत्यपि, गरहितं, कौशिकरिषिवत् , लोगेऽवि पयरती सुती-जह किर सच्चेण कोसिओत्ति रिसी णिरए णिरभिगमो पडितो वधसंपयुत्तेणं, अण्णं च 'तहेव काणं काणेत्ति, पंडगं पंडगति वा । वाहियं वा विरोगित्ति, तेणं चोरोति णो वए ॥१॥' इत्यादि, सत्यमपि गर्हितं, किमेवंविधेण सत्येनापि यत्परेषां परितापनं 'तवेसु आ उत्तम बंभचेरं' येन तपो निष्टतो, देहस्यापि मोहनीयं भवति, तेन सर्वतपसा उत्तमं ब्रह्मचर्य, अन्ये If वेवं सम्प्रतिपद्यते-एकरात्रोपितस्यापि, या गतिब्रह्मचारिणः०' तथा सर्वलोकोत्तमो भगवान् ‘ठितीण सिद्धा लवसत्तमा वा' वृत्तं ॥३७५॥ जे हि उक्कोसिए ठितीए वट्टति अणुत्तरोपपातिका ते लवसत्तमा इत्यपदिश्यन्ते, जइ णं तेसिं देवाणं एवतियं कालं आउए पहुप्पंतो ता केवलं पाविऊण सिझंता, पंचण्हपि सभाणं सभा सुधम्मा विसिट्ठा, सा हि नित्यकालमेवोपभुञ्जते, तत्थ माणवगमहिंदज्झयपहरणकोसचोपालगा, न तथा इतरासु नित्यकालोपभोगः, 'णिवाणसिट्टा जह सबधम्मा' निब्वाणश्रेष्ठा हि सर्वे धाः, निर्वाणफला निर्वाणप्रयोजना इत्यर्थः, कुप्रावचनिका अपि हि निर्वाणमेव कांक्षते इति, ण णातपुत्ता परमस्थि णाणी जहा वा एते सर्वे लोका श्रेष्ठा अणुत्तराः एवं ज्ञातपुत्रान्न परोऽस्ति कश्चित् ज्ञानी, स एव सर्वज्ञानिभ्योऽधिकः, स एव भगवान् सर्वलोकेऽपि भूत्वा 'पुढोवमे धुणतीति विगयगेधी' वृत्तं ॥३७६।। जहा पुढवी सव्वफाससहा तहा सोऽवि धुणीति अष्टप्रकारं कर्मेति वाक्यशेषः, बाह्यभ्यन्तरेषु वस्तुपु विगता यस्य गृद्धी स भवति विगतगृद्धी, सन्निधानं सन्निधिः द्रव्ये । ॥१८६॥ [190]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy