SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३५२ ३८०|| दीप अनुक्रम [३५२३८० ] श्रीसूत्रकताङ्गचूर्णिः ॥१८५॥ A HOTELES “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ ८३-८५ ], मूलं [गाथा ३५२ - ३८० ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: क्रियते, सिंहस्तु मृगेभ्योऽधिको ज्ञायते, सलिलाभ्यो गंगा, सलिलवद्भयः सलिला, गाढं गता गच्छेति वा गंगा, पक्खी आ गुरुले वेणुदेवे लोकरूढोऽयं शब्दः, विनताया अपत्यं वैनतेयः, णिवाणवादीणिह णातपुते श्रेष्ठ इति वर्त्तते, 'जोधेसु जाते जह वीससेणे' वृत्तं ||३७३|| युध्यत इति योधः विश्वा अनेकप्रकारा सेना यस्य स भवति विश्वसेनः, हस्त्यश्वरहपदात्याकुला विस्तीर्णा, स तु चक्रवति, अहवा विश्वक्सेनः वासुदेवः, पुष्पेसु वा अरविंदमिति पद्मं सहस्रपत्रं सहस्रपत्रं वा, तद्धि वर्णगन्धादिभिः पुष्पगुणैरुपेतं न तथाऽन्यानि खत्तीण सेहो क्षतात् त्रायत इति क्षत्रियः दम्यते यस्य वाक्येन शत्रवः स भवति दान्तवाक्यः, अनृतपिशुनपारुपकल्पादिभिः वाक्यदोषः संयुजते, उक्तं हि - 'मितगुंजलपलावहसित जाव सचत्रयणा' इसीण सिट्टे तथ वद्धमाणे । दाणाण सेहं अभयप्पदाणं' वृत्तं ॥ ३७४ ॥ दीयत इति दानं, 'जो देख मरंतस्सा घणकोडिंο' | गाथा, रायावि मरणभीतो० गाथा, अत्र वध्यचोरदृशन्तः, जहा कोई राया चउहिं पत्तीहिं परिवतो पासादावलोअणे नगरमवलोचयंतो अच्छति, एगो य चोरो रत्तं एगसाडगं पडिहितो रत्तचंदणाणुलिनमत्तो रत्तकणवीरकण्ठेगुणो वज्र्जतवज्झापड हे बहुजणपरिकरितो अवउड्डण बद्धो रायपुरिसेहिं पिउत्रणं जओ णिजति, ततो ताहिं राया भणिओ को एसत्ति ?, रायणा भणियंएस चोरो, चहणाय णीणिञ्जति, तत्थेगा भणति महराय ! तुमेहिं मम पुव्वं वरो दत्तो तं देह, रण्णा आमंति पडिस्मृतं, ततो ताए | सो चोरो चतुर्विधेणावि ण्हाणादिअलंकारेण अलंकितो, चितियाए सव्वकामगुणभोयणं भोयावितो, ततियाए स बहुधणादिणा भरितो, भणितो य-जस्स ते रोयति तस्स देहिचि, चउत्था तूसिणीता अच्छति, राहणा भणिता-तुमपि वरं वरेहि, जं एतस्स दादव्वंति, सा भणति - णत्थि मे विभवो, जेण सि पियं करेहामित्ति, राइणा भणिता-णणु ते सव्वं रजं अहं च आपत्तोत्ति, तं जं ते रोयति तमेव [189] श्रीमहावीर| गुणस्तुतिः 1186411
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy