SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥३५२ ३८०|| दीप अनुक्रम [३५२३८०] श्रीसूत्रकृ ताङ्गचूर्णिः ॥१८२॥ QUENNO DESCHEN SOUP ATTEN “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ ८३-८५ ], मूलं [गाथा ३५२ - ३८० ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कंडे, पंडगविजयन्ते पंडगवणेण शिखरेण चान्यपर्वतान् वनानि च विजयत इति पण्डकविजयंतः, से जोयणे णवणउति सहस्से ऊर्ध्वं उत्सृवा उडूसिते, पठ्यते च उडूं थिरे, तिष्ठतीति स्थिरः, शास्त्रतत्वं गृह्यते निश्चलत्वं च, अधे सहस्सावगाढो, 'पुट्टेण ते भे चिट्ठति' वृत्तं || ३६२ || भूमीए द्विए उड़लोगं च फुसति अहोलोगं च, एवं तिष्णिवि लोगे फुसति, जं सूरिया अणुपरि यहयंति, से हेमवण्णे हेममिति जं प्रधानं सुवर्णं निष्टतजंबूनंदीरुचि इत्युक्तं भवति, बहून्यत्राभिनन्दनजनकानि शब्दादिविपयजातानि बहूनां वा सच्चानां नन्दिजनकः, महान्तो इन्द्रा महेन्द्राः शक्रेशानाद्याः, ते हि स्वविमानानि मुक्त्वा तत्र रमन्ते 'से पव्वते सहमहपगासे' वृत्तं ॥ ३६३|| मन्दरो मेरुः पर्वतराजेत्यादिभिः शब्दैः प्रकाशः सर्वलोकप्रतीतिः सुरालयः तस्स सद्दा सव्वलोए परिभमंति विरायते कंचणमवण्णे मट्टेति 'अड्डे सण्हे लहे जाव पडिरूवे' णो णाफरुसफासो विसमो वा इत्यर्थः, अणुत्तरे गिरिसु य पव्वदुग्गे सर्वपर्वतेभ्योऽनुत्तरः, दुःखं गम्यत इति दुर्ग:-अनतिशयवद्भिर्न शक्यते तं आरोढुं 'गिरीवरे से जलिते व भोम्मे' से जहा णामए खइलिंगाराणं रतिं पञ्जलिताणं अथवा जहा पासओ पञ्जलितो केवि पव्वते वा उरते 'महीय मज्झम्मि ठिते णगिंदे वृत्तं || ३६४|| रयणप्पभाए महीए मज्झे ठिते, प्रज्ञायते नाम ज्ञायते सर्वलोकेन, अधसूयलेस्सभृतेत्ति ज्ञायते, अचिरुग्गयहेमंति सूरियालेस्सभूतो, यदिवा मध्याह्नकालस्य भूतोऽभविष्यत् देवदुरासओ भवि यत् एवं सिरीए उ स भूतिपण्णे कायाश्रितया पर्वतश्रिया, भूतिवर्ण इत्यर्थः, मणोरमे मणसि, अत्र मनचित्त रमत इति मणोरमे भवति अच्चीसहस्समा लिणी एस दस दिसो द्योतयति, एस दितो 'सुदंसणस्सेस जसो गिरिस्स' वृत्तं ॥ ३६५॥ यशः प्रतीतः सर्वलोकप्रकाशः भृशं उच्यते पचते, महोंतस्स महन्तः एतोवमे समणे णायपुत्तो जात्याः सर्वजा [186] श्रीमहावीरगुणाः ॥१८२॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy