SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३५२ ३८०|| दीप अनुक्रम [३५२ ३८० ] श्रीसूत्रकृ ताङ्गचूर्णिः १८१ ॥ so here by what “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्ति: [ ८३-८५ ], मूलं [गाथा ३५२ - ३८० ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: दव्वखेत्तभावेहिं अनंते, दृष्टांतः स्वयम्भुरमणसागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्णगंभीरजलो अक्षोभ्य एवमस्यानन्तगुणा प्रज्ञा विशाला गंभीरा अक्षोभ्या च अणाइले से अकसाए य भिक्खू परीपहोपसर्गौद येऽप्यनातुरः, अकसाय इति क्षीणकषाय एव न उपशान्तकपायः, निरुत्साहयत्, इह कश्चित् सत्यपि वले नियमत्वात् उपचारेण निरुत्साहो भवति, अन्यस्तु क्षीणविक्रमत्वान्निरुत्साहः एवमसौ क्षीणकपायान्निरुत्साहः, सत्यप्यसौ क्षीणान्तरायिकत्वे सर्वलोक पूज्यत्वे च निक्षामात्रोपजीवित्वाद्भिक्षुरेव, नाक्षीणमहान सिकादिसर्वलन्धिसम्पन्नोऽपि सन् तामुपजीवतीत्यतो भिक्षुः, सक्केव देवाधिपती जुतीमंति द्युतिमानित्यर्थः, स हि तुल्यः स्थित्यापि सामानि कत्रायत्रिंशकेभ्यः इन्द्रनामगोत्रस्य कर्मण उदद्यात् स्थानविशेषाद्वाऽधिकं दृश्यते 'से वीरिएणं पडिपुन्नवीरिए' वृत्तं || ३६०|| वीरं औरस्यं धृतिः ज्ञानं वीर्यः, क्षायोपशमिकानि हि वीर्याणि अप्रतिपूर्णानि, 'क्षायिकत्वादनन्तत्वाच प्रतिपूर्ण, सुदंसणे वा णगसबसिढे शोभनमस्थ दर्शन मिति सुदर्शनो - मेरुः सुदर्शन इत्यपदिश्यते, यथा असौ सुदर्शनः सर्वपर्वतेभ्यो विशिष्यते तथा भगवानपि वीर्येण सर्ववीर्येभ्यो विशिष्यते, इदानीं सर्व एव सुदर्शनो वर्ण्यते, सुरालए वावि मुदाकरे सुराणां आलयः, मुद हर्पे, सुरालय:- स्वर्गः स यथा शब्दादिविषयसुखः एवमसावपि स्वर्गतुल्यः शब्दादिभिर्विषयैरुपपेतः, देवा अपि हि देवलोकं मुक्त्वा तत्र कीडंति, न हि तत्र किंचिच्छन्दादिविषयज्ञानं यदिन्द्रियवतां न मुदं कुर्यात इति, विविधं राजते अनेकैर्वर्णगन्धरसस्पर्शप्रभाकान्तिद्युतिप्रमाणादिभिर्गुणैरुपपेतः सर्वरक्त (मुदा) करः, तस्य हि प्रभा| बेण गाथा भवति - 'सुंदरजण संसग्गी सीलदरिद्दपि कुणइ सीलहूं। जह मेरुगिरिविवूढं तपि कणय त्तणमुवेति ॥ १॥ तस्य तु प्रमाणं | 'सतं सहस्साण तु जोअणाणं' वृत्तं ॥ ३६१ ॥ त्रिः काण्डान्यस्य संतीति त्रिकंडी, तंजहा-भोमे वज्जे कंडे जंबूणए कंडे वेरुलिए [185] श्रीमहावीरगुणाः ॥१८१॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy