SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥३२७ ३५१|| दीप अनुक्रम [३२७ ३५१] श्रीसूत्रताङ्गचूर्णिः ६ अध्य० ॥ १७५ ॥ S “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः + चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [२], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३२७-३५१] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सोचा परगाई धीरे दुक्खाई मणुस्सेसुवि देवेसुवि 'एवं तिरिक्खेसुवि' वृत्तं ॥ ३५१ ॥ चतुरंते अनंतकालं तदणुव्वियगं कर्मणां स सबमेवं इह वेदइत्ता 'स' इति स साधुः जो पुत्रं वृत्तो बुज्झेज तिउद्वेजत्ति, सर्वमिति यैः कर्मभिः नरके गम्यते संसारो वा याच तत्र वेदनाः, सावशेषकर्मोद्वर्त्तनया वा पुनरपि हिंसादिप्रसंगान्नरको वेदनाथ, एवमिदं सव्वं वेदयित्वा ज्ञात्वेत्यर्थः, अथवा वेदयित्वेति क्षपयित्वा नरकप्रायोग्यं कर्म कंखेज्ज कालं धुवमायरेजत्ति वेमि, सर्व कर्मक्षयकालं, यो वाड्यो पण्डितमरणकालः, धूयतेऽनेनेति, कर्मधुता चारित्रमित्युक्तं, आचार इति क्रियायोगं आचरन् आचरंते वेति कर्मचरणमिति । नरकविभक्त्यध्ययनं पंचमं समाप्तं ॥ इदाणी महावीरत्थवोत्ति अज्झयणं, तस्स चचारि अणुयोगदाराणि, एगसरंति काउं अज्झयणत्थाहिगारो, उद्देसत्थाहिगारो णत्थि, अज्झयणत्थाहिगारो तु महावीरवद्धमाणगुणत्थयेणेति णामणिष्कण्णे महावीरत्थयो, महा णिक्खिवितव्यो वीरो णिक्खि| वियन्यो थयो निक्खिवियन्यो । 'पाहणे महसद्दों' गाथा ।। ८३ ।। महदिति प्राधान्ये बहुत्वे च प्राधान्येनाधिकारी, तस्स नामादि छन्विहो णिक्खेवो, णामठवणाओ गयाओ, दव्वे वइरित्तो तिविहो- सचित्तादि ३, सचित्तो तिविहो, दुबदेसु तित्थगरचक्चिलदेववासुदेवा, चतुष्पदेषु सीहो हत्थिरयणं अस्सरयणं, अपदेसु परोक्खेसु रुक्खेसु जाता अदुक्कडसामली, प्रत्यक्षे इहैव ये वर्णगन्धरसस्पर्शेरुत्कृष्टाः, वर्णे तावत्पौण्डरीकं, वक्ष्यमाणमपि च, पुप्फेसु य अरविंदं वदंति त एव च गंधतो, गोशीर्षचन्दनानि च रसतः पणसादि, स्पर्शतः बालः कुमुदपत्रशरीषकुसुमादि, अचेतणेसु वेरुलियादयो मणिप्रकाराः, वनस्पतिद्रव्याणि च अचेतनानि वर्णगन्धरसस्पर्शेरायोज्यानि, मीसगाणं संयोगेण भवति, अथवा अलंकितविभूसितो तित्थगरो, खेत्तओ सिद्धखेतं, धम्म अस्य पृष्ठे षष्ठं अध्ययनं आरभ्यते [179] तिर्यतचादि महन्तिक्षेयश्व 1120411
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy