SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्र.सूत्रकतागचूर्णिः प्रत सूत्रांक ||३००३२६|| दीप अनुक्रम [३००३२६ केवल च बालुगं विउच्वंति, केवलं च वालुगा णाम कलंबगपुष्फमिव उठ्ठसिताओ, सो जहा पुष्फरुहं सिंगा मुम्मुरभूता, तत्थ घोसाए प्रश्नोत्त दुक्खं खुप्पंति वाउडताए य अंगमंगेसु णिवयमाणेसु मुंमुरेण व अंगमंगाई डझंति, पाडेऊणं च तत्थेव लोलाविअंति। वेतरणी णाम पूयरुहिरकेसट्टि गाथा ॥८२॥ वेगेण तरंति तामिति वेतरणी, ते अणोरपार गंभीरतरं दि विउव्यंति, तीसे पुण पावियं पूर्वअरुहिरं। खरसरा णाम कप्पंति करकएहिं० गाथा ॥८३॥ ते जंतेऊणं व कटुं जहा फाडेंति कप्पति करकएहिंति परोप्परं । च जुज्झाउँति, सिंखलिंग विउव्वित्ता तत्थारुभिऊणं कटुंति, अंछमाणेसु य खरं रसंतो, महाघोसा णाम भीते पलायमाणे समंततो० ॥८४|| गोवालेवि य गाविओ णियत्तेति य एकतो खुत्ते य कडेति चारो य पक्खिवंति, णामणिप्फण्णो गतो। इदाणिं सुत्ताणुगमे सुतमुचारेयव्यंति 'पुच्छिसुतं केवलियं महेसिं' वृत्तं ॥३००॥ सुधम्मसामी किल जंबुसामिणा णरगे पृच्छितो, केरिसा परगा? केरिसएहिं वा कम्मेहिं गम्मइ ? केरिसाओ व तत्थ वेदणाओ?,ततो भण्णते-पुच्छिसुहं पृष्टवानहं भगवंतं यथैव भवन्तो मां पृच्छंति, केवलमेवैकं तस्य ज्ञानमित्यतः केवली अथवा कृत्स्नः प्रतिपूर्ण केवलमित्यर्थः, संपूर्ण ज्ञानी केवली, महरिसी तित्थगरो, कथमिति परिप्रश्ने अभिमुखं भृशं वा तापयन्तीति अलोपात , भीता वा, नीयंते तमिन् पापे कर्मो इति न रमति वा तस्सिनिति नरका, पुरस्तादिति इह पापकर्तुस्ते परस्ताद्भवन्ति भावनरकान पृच्छति, द्रव्यनरकास्तु इहैव दृश्यन्ते, अविजाणतो मे मुणी ब्रूहि, हे ज्ञानिन् ! नाहं जाने-कैः कर्मभिः कथं वा नरकेधूपपद्यन्ते तद्यैः कर्मभिर्यथा चोपपद्यन्ते तमजानतो मगोच्यता एवं मया पुट्टो महाणुभागे'वृत्तं ॥३०१।। एवमनेन प्रकारेण, पुट्ठोणाम पुच्छितो, महानस्यानुभागः, द्रव्याणुभागो हि आदित्यस्य प्रकाशः, तदनुभागाद्धि चक्षुष्मतः अहिकंटकाः अग्निपातादीनि च परिहरंति, मोक्षसुखं च अनुभवंति, अनुभवनमनुभावः, महांति या ज्ञानादीनि ॥१५६॥ [160]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy