SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति : [५६-६१], मूलं [गाथा २७८-२९९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: यमि सूत्रक प्राप्तिः प्रत सूत्रांक चूर्णिः ||२७८- ॥१५॥ २९९|| दीप अनुक्रम [२७८२९९] अह पुत्तपोसिणो एगे, राओवि उछितो संतो, सुहिरीमाणावि, एतं पुत्तणिमित्तं, अहया सव्वंपि तंणिमित्तमेव, 'यहूहि ति बहुहिं कृतपूर्वमेतत् तथा कुर्वन्ति करिष्यन्ति च, ते तु के ?, जे "भोगत्थाए इत्थियाभिआवण्णा' अभिमुखं आवण्णा, सो पुण जो तासु अभितावण्णो सो तेसिं 'दासे मिए व पस्सेवा' दासबद्धज्जते, मृगवच्च भवति, यथा मृगो वशमानीतः पाठ्यते मार्यते वा मुच्यते वा, प्रेष्यते णाणाविधेसु कम्मेसु, पसूभृता इति पशुवत् वाद्यते, न च मदांधत्वात् कृत्याभिज्ञो भवति, पशुभृतत्वान्मृगभूतत्वाच 'न वा केयित्ति एभ्योऽप्यसौ पापीयान् संवृत्तः यस्य न केनचिच्छक्यते औपम्यं कर्तुं, अथवा 'ण वा केति'त्ति नासौ प्रबजितो न वा गृहस्थो जातः, नापि इहलोके नापि परलोके, 'एवं(य)खु तासि वेणद्धं(तासि वेणप्प) वृत्तं । ।२९६ ॥ एतदिति एतान् ज्ञात्वा इहलोगपरलोगिए दोसे तेण संथवं संवासं चचा हि भवेज, संथयो णाम उल्लावसमुल्लावादाणग्गहणसंपयोगादी, संवासी एगगिहे तदासन्ने चा, एतदेव तासि वेणप्पं जो ताहि संथवो संवासो वा, संथवसंवासेहिं चेव इतरावि विष्णती भवति, 'तजाइया इमे कामा' तज्ज्ञातिया णाम तबिधजातिया, चतुर्विधा कामा, तंजहा-सिंगारा कलुणा रोहा बीभत्था, तिरिक्खजोणियाणं च, पासंडीणं च, एतदुक्तं भवति-बीभत्स सेवेमानानां तेषां वीभत्था एव कामा, अकारी हि विगमं तं चेन, अथवा तदेव जनयन्तीति तज्जातिया मैथुनं ह्यासेवते, तदिच्छाए च पुनर्जायन्ते, उक्तं हि-"आलसं मैथुनं निद्रा, सेवमानस्य वर्द्धते । 'वज्जकरि'चि बजमिति कम्मं वजंति वा पार्वति वा चोणंति वा, तत्कुर्वन्तीति बजकरा, एवमाख्यातः तीर्थकरैः एवं भयण्ण सेयाए' वृत्तं ॥२९७|| इहलोकेऽपि तावद् भयमेतत् , कुतस्तर्हि परलोके ?, यत एव च भयंकरा इत्यतो श्रेयसे न भवंति, तेन श्रेयः कामेभ्यः अप्पाणं निमित्ता, इहलोकेऽपि तावद् णिरुद्धकामेच्छस्स श्रेयो भवति, कुतम्तर्हि परलोकः?, उक्तं हि-"नवास्ति ॥१५॥ [154]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy