SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति : [५६-६१], मूलं [गाथा २७८-२९९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||२७८२९९|| श्रीसूत्रकताङ्गचूर्णिः ॥१४९॥ INDI दीप अनुक्रम [२७८२९९] मुखमात्मनः। साऽध जाहे किंचि अणता आवण्णसत्ता भवति ताहे भणति, दारके वा महत्थे तुम चेव करेहिति णिबंधया, तस्स वा, तस्स 0 पुत्रपोषाअणेणं भष्णति-एस ते गेहादि व छडेहि वणं, अण्णगस्थ व रोसिता भणति-एस मए णवमासे कुच्छीए धारितओतं दाणि एस ते "दयः गिहाहि व णं छड्डेहि वाणं, एतस्स पेयाल गहिएल्लयं, एवं वुचमाणो एमणिन्भस्थिआमाणो वाण णासति 'अह पुत्तपोसिणो | एगे' पुत्र पोषयतीति पुत्रपोषणः, जाहे गामंतरं कयाइ गच्छति तावदंतारगं उअक्खरं वा वईतो "भारवाहो भवति उड्डो व लहित्तओं' गामतराओ धणं वा भिक्खं वा वडाहिं करंकाहिं गोरसं वा वहतो लट्ठितगो भारवाहो भवति उड्डो वा, अण्यो पुण | केइ अणंतसंसारिया तं पुरिसं साडेउं उट्ठवेउ वा अप्पसागारियं णिक्खणिउंकामा वा वहंतकामा खंधा भवंति, पूर्व हि प्रतिपालणोक्ता, इदानीं तत्प्रतिक्षभृता अप्रतिपालना, एतं पुण पडिपक्खेण गतं, अह पुण पोसिणो एगेचि, 'राओवि उहिता संता' ॥२९४।। दारगं मण्णावेति, धावड़ वा, यदा सा रतिभरथांता वा प्रसुप्ता भवति, इतरहा या पसुत्तलक्खेण वा अच्छति, वेयेन्तिया वा गब्वेण | लीलाए वा दारगं रूअंतपि न पहाणेति ताहे सो तं दारगं अंधाविविध णाणाविधेहि उल्लावणएहिं परियंदन्तो उ सोवेति, सामिओ मे णगरस्स य णकउरस्स य हत्थवग्धगिरिवट्टणसीहपुरस्स य उण्णतस्स निग्णस्स य कण्णउजआयामुहसोरियपुरस्म य 'सुहिरिमाणावि ते संता' ही लजायां, लजालुगाचि ते भूत्वा कोट्टवातिगामस्पृशिनो वा शौचवादिका गृहवासे प्रव्रज्यायां वा सुट्छवि | आतट्ठिया होऊण एगंतसीला वा सूयगवस्थाणि धोयमाणा वत्थधुवा भवंति, 'हंसो वा' हंसो नाम रजकः, दारुगरूवेण वाउह| णविउहणा संमद्दमाणे धुवमाणो य एतं बहहिं कडपुवं' वृचं ॥२९५।। एतदिति यदुक्तं तीसे णिमित्तेण दारगणिमित्तेण वा | तीसे णिमित्तेण जाव चंदालयं च करगं च सरपादयं च जाताएति दारगणिमित्तं, तथा पुत्तस्स दोहलहाते, जाए फले समुप्पण्यो, ॥१४९॥ [153]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy