SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति : [५६-६१], मूलं [गाथा २७८-२९९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: M श्रीसूत्रक- ताणचूर्णिः ॥१४५|| नादि प्रत सूत्रांक ||२७८२९९|| ज्जति, बग्गुफलाणित्ति बग्गुणाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुमं दिवसं लोगस्स बोल्लेण गलएण | धर्म कहेसि, जेसिं च कहेसि ते ण तरसि मग्गिऊणं?, अथवा जोइसकोटलवागरणफलाणि वा 'दारुगाणि अण्णपाणा या | वृत्तं ।। २८२ ।। दारुगाणि आणय, आनीत्य विक्रीणीहि, अण्णपाणाय पढममालिया वा उवक्खडिज्जइत्ति, दोचगं वा परिताविज्जिहिति सीतलीभूतं, तेहिं 'पज्जोतो वा भविस्मति रातो' भृशमुद्योतः, दीवतेल्लंपि णस्थि तेहिं उज्जोए सुह अच्छिद्दामो, वियावेहामो वा, पानाणि य मे स्यावेहि, का मम अणिअल्यिाए इहं पाताणि ते, तेण तुम चेव आलत्तगं आणेहि, अथवा पाया| इति भायणाई, लेबो छादगो, एवं कस्सइ प्रेमि सयं छाणतरंगेहि लिंपावेहि ठाणं, एहि अतो मे पट्टि उम्माहे, पुरिल्लं कार्य अहं | सकेमि उबहेतुं, पिढे पुण ण तरामि, 'वत्थाणि य मे पडिलेहे' वृत्तं ॥ २८३ ॥ इमाणि वत्थाणि पेच्छ सुत्तदरिद्दयं गयाणि |णिग्गियाहं जाया, अहवा किण्ण पस्ससि मइलीभूताणि तेण धोवेमि रयगरस वा णं णेहि य, अबा वत्थाणि मे पेहाहित्ति जओ मालमेज, अहया एयाई वत्थाई वेटियाए पडिलेहेहि, मा से उगारियाई खजेज, तहा रूवगवातएण वा भणेज-मम बस्थाणि पडि| लेहेहि, अण्णपाणं वा मे आहएहि, णाई सकेमि हिडिउं,'गंधं चरयोहरणं च' गंधाणि ताव कोट्ठादीणि आहोहिचुण्णाणि जेण | गायाई भुरुकुंडेता, पठ्यते च 'गथं च रयोहरणं वा' ग्रन्थ इति ग्रन्थः संघाडी स्यहरणं सुन्दरं मे आणेहि, कासवर्ग-हावि| यमाणयाहि, ण तरामि लोयं कारवेत्तए, अउ अंजणि अलंकारं' वृत्तं ॥२८४॥ अंजणवाणियंमि अंजियं आणेहि, अलंकारे । हारकेशायलङ्कार बा, सकेसियाण कुकुहमो णाम तंबलीणा 'लोद्धं लोद्धकुसुमं च लोधं कपायणिमित्त, लोद्धस्सेव कुसुमं तं तु गंधसंजोए उपयजति, वेलुपलासी णाम वेलुमयी सहिगा कंपिगा, सा दंतेहि य वामहत्थेण घेत्तुणं दाहिणहत्थेण य वीणा इव वाइ दीप अनुक्रम [२७८२९९] ॥१४५॥ [149]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy