SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥२७८ २९९|| दीप अनुक्रम [२७८२९९] श्रीसूत्रताङ्गचूर्णिः ॥१४४॥ “सूत्रकृत” अंगसूत्र- २ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४] उद्देशक [२], निर्युक्ति: [ ५६-६१], मूलं [गाथा २७८-२९९] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः - ते य सुणेह, एगे न सब्बे, एगे किल जहा भुंजंते, केह आउक्कायरियसायासोक्खपडिवंघेणं लिंगगच्छत्तणं करेंति, ण तु मोहदोसे। 'अथ तं तु भेदावणं' वृतं ॥ २७९ ॥ अथेत्यानन्तयें, तु विशेषणे, भावभेदं चरित्रभेदमावण्णं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा मुच्छ कामेसु दव्यभिक्खु, कामेसु अतिअर्द्ध-कामेसु अतिगतं कामेसु अनिवत्तमाणं पलिभिन्दियाण-डिसारेऊण मए तुज्झ अप्पा दिष्णो सर्वस्वं जनश्वावमानितः, ण इमो लोगो जातो ण परलोगो, तुमंषि णचरं खीलगघातो, मज्जायं जातिं वाण सारेति, अप्पयं ताव अध्ययण जाणाहि, कस्स अण्णस्स मए मोचूण तु कर्ज कतं ?, लुत्तसिरेण जलमलितंगेणं दुग्गंघेणं पिंडोलणं कक्षावक्षेोवस्तिस्थानयुकावसथेन, स एवं पडिभिण्णो तीसे चलणेसु पद्धति, ताहे सापडतं मा मे अल्लियसुति वामपादेणं मुद्वाणे पणति, अणोविंधणोऽवि ताव तसिन्काले हन्यते, किं पुण उसिंघणो ?, उक्तं च- "व्याभिन्न केसरवृहच्छि रसव सिंहा, नागाश्च दानमदराजिकशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः स्त्रीसन्निधौ वचन कापुरुषा भवति ॥ १ ॥ कयाइ सा आगारी भणेज पुच्चभज्जा व से अण्णा वा कायि 'जड़ केसियाए मए भिक्खू' वृत्तं ॥ २८० ॥ केशाः अस्याः सन्तीति केशिका, जड़ मए केसइत्तीए हे भिक्खु ! णो विहरेज 'सहणं'ति सह मया, कोऽर्थो ? - जड़ मए सवालिआए लखसि ततो ‘केसेवि अहं लुंचिस्तं' तत्थ त्वं मए सह विहरेज्जासित्ति, मा पुणो इमं छड्डेऊण अण्णत्थ विहरेज्जासित्ति, एवमसौ ताव एव बद्धो तदनुरक्तः तीसे पिसे चिट्ठति, ततोऽसौ 'अथ णं से होति उबलद्वे ' वृत्तं ॥ २८२॥ उबलद्धो नाम यथैपो मामनुरक्तो णिच्छुतोऽवि ण णस्सइति 'ततो णं देसेति तहारूवेहिं' तहारूबाई णाम जाई लिंगत्थाणुरूवाई, न तु कृष्यादिकर्माणि गृहस्थानुरूपाणि, अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्स मुक्खं छिज्जति, जेण वा णिमोइज्ज बाहिरा वा तया अवणि [148] लिंगभेदादि ॥१४४॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy