SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति : [५६-६१], मूलं [गाथा २४७-२७७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||२४७ ॥१४२॥ २७७|| दीप अनुक्रम [२४७२७७] श्रीसूत्रक पुनरविद्वानिति ?, उक्तं हि-तज्ज्ञानं तच विज्ञानं, सतत )तपः स च निश्रयः। सर्वमेकपदे नष्टं, सर्वथा किमपि स्त्रियः॥१॥" एवं जतुकुंभताङ्गचूर्णिः दृष्टान्तादि तावदासन्नेभ्यः प्रतिवेश्मकस्त्रीभ्यो दोपः, एकतस्तु संवासे शीघ्रमेव विनाशः, जहा जतुकुम्भो जोति उपगूढः अग्नावाहितः अग्निमध्यमितो वा समंततो भस्वामिः प्रज्वलितेनासु अतितप्तो नाशमुपयाति, 'एवित्थिगाहिं अणगारा' आत्मपरोभयदोषैः आसु चारित्रतो विनश्यति, किंच-'कुवंति पावकम्म' ॥ २७४ ॥ पापमिति मैथुनं परदारं वा, एगपुरिसे ण, संघसमितीए वा आहेमस्युरिति आख्यान्ति-णाहं करेमि पावंति, एपा हि मम दुहिता भगिणी नत्ता चा, अंके सेत इति अंकशायिनी, पूर्वाभ्यासादेवैपा ममांक शेते निवार्यमाणा पर्यकेन, 'बालस्स मंदयं वितियं' वृत्तं ॥२७५॥ द्वाभ्यामाकलितो बालो, मंदो दवे य भावे य, दव्वे शरीरेण उपचयावचए, भावमंदो मंदबुद्धी अल्पवुद्धिरित्यर्थः, मंदता नाम बालतैव, कोऽर्थः-तस्य वालस्य वितिया घालता यदसौ कृत्वाऽवजानाति-नाहमेवं कारीति, ण वा एवं जाणामि, दुगुणं करेति से पावं, मेथुणं पावं, वितिय पुणो पूयासकारणिमित्तं, अविय अबलमिति सकारणिमितं, मा मे परोपरा भविस्सति, विसणो-असंजमो तमेसति विसण्णेसी 'संलोकणिजमणगार' वृत्तं ॥२७६।। संलोकणिो णाम द्रव्यो दर्शनीयो वा, तत्थ कोइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेति, अथवा आत्मगतः तस्या अशुभो भावः, संबंधामि ताव णं, ततो काहति वयणं-आईसुत्ति आहु 'वत्थं च ताति पातं वा त्रायतीति ताती अण्णं वा पाणं वा यच्चान्यदिच्छसि तत्तदहं सदैव दास्यामि इत्येवं संबद्धोण तरिति उब्वरितुं,भगवान् भणति-णीयारमेव वुज्झेज' वृत्तं ॥२७७|| निकरणं निकार्यते वा निकरः, यदुक्तं भवति-निकीर्यते गोरिख चारी, जहा वा सूकरस्स धण्णकुडगं कूडादि णिगि// रिजति, पुट्ठो य वहिजति, गलो वा मत्स्यस्य यथा क्रियते एवमसावपि मनुष्यसूकरका वखादिनिकरणेन णिमंतिजति पच्छा संय-6 ॥१४२॥ [146]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy