SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति : [५६-६१], मूलं [गाथा २४७-२७७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वशवत्ति सूत्रांक ||२४७ २७७|| दीप अनुक्रम [२४७२७७] श्रीसूत्रक- दिग्धः आगंतुना सहजेन वा, अविपदग्धोऽपि तावत् परिहियते, किं पुनः सविप इति, स तु मरणभयात् परिहियते, खियस्तु संयताङ्गचूर्णिः ममरणभयात् , किंच-'ओये कुलाणि वसवत्ति' ओयो णाम रागदोसरहितो, वसे वर्चत इति वशवतीति, पूर्वाध्युषित्वात् यदु॥१३४॥ च्यते तत्कुर्वन्ति ददति या, खियो वा येषां वशे वर्तन्ते, किं पुनः खैरवीजनेषु, वश्येन्द्रियो वा यः स यशवर्ती, गुरूणां वा चशे वर्त्तते इति वशवर्ती, आघाति नाम आख्याति गत्वा २ धर्म निष्केवलानां स्त्रीणां असहितानां पुंसां, असावपि तावन्न निर्ग्रन्थो भवति, किमु यस्ता भिन्नकथं कथयति ?, यदा पुनर्बद्धा सहागता पुरुपमिश्रा वा वृन्देन वा गच्छेयुः तदा स्त्रीनिन्दा विपयजुगुप्सां अन्यतरं वा वैराग्यकथं कथयति, कदाचिदू यात-यदिवा गृहमागंतुं न कथयसि तो भिक्खपाणगादिकारणे] एजह, दृष्टिविश्रामनामपि तावच्चां दृष्ट्वा करिष्यामः, अपश्यत्या हि मे त्वां शून्यमेव हृदयं भवति, एवमुक्त्वा वा 'जे एवं इच्छं अणुगिद्धा' वृत्तं ।।२५८॥ जे इति अणिदिणिद्देसो, एतदिति यदुक्तं गिहिणिसेजे, जे वा एवंविधाणि इच्छंति गवसंतेत्यर्थः, अणुप्रयायते, इम एतदपि तावद्भवतु यदि रहो नास्ति समागमो बा, 'अग्णयरा उ ते कुसीलाणं' पासत्थादीणं कुत्सितसीला कुशीला पासत्था दयः पंच माव वा, पंचति स पासत्थउमण्णाकुसीलसंसत्तअहछंदा, णवत्ति एते य पंच इमे य चत्तारि-काथिका मामकः प्राश्निका संप्रासारिका, स्वीसमागमाद्वा को दोपः?, उच्यते, 'सुतवस्सिएवि भिक्खू अथवा अन्यतरो वा भवति कुशीलानां सुष्ठु तप| स्सिनः सुतपस्सिनः योऽपि ताव तपोनिष्टप्तविग्रहः स्यात् मासोपवासी वा द्विमासोपवासी वा अथवा श्रुतमाभृतः सुतमहिज्जतो Dगणी वायगो चा, नो प्रतिषेधः, विहारो नाम नक्तं दिवा वा शून्यागारादि परिकजणे वा खगृहे 'सहण ति देसीभासा सहेत्यर्थः, एवं ज्ञात्वा स्त्रीसंबद्धा वसधी वर्मा, कूटचारो दृष्टान्तः, कतरा स्त्रियो वर्जा ?, उच्यते, असंकनीया अपि तावदर्जाः, किमु शङ्क [138]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy