SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति : [५६-६१], मूलं [गाथा २४७-२७७] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||२४७ २७७|| दीप अनुक्रम [२४७२७७] श्रीमत्रक- त्था कीरति अप्पसत्तिया पुरिसा। धर्म प्रत्यसमर्थों, अपसलिया नाम परीसहभीरुणो, 'दिस्संति सूरवादी णारीवसगा शूरविचार: ताङ्गचूर्णिः || ण ते सूरा ॥५९।। रणसुरवादिणोऽवि णारीवसगा दीसंति जहा ते पजोदादयो, को पुण सूरो?, उच्यते-धम्ममि जो दढमई सो ॥१२८ सरोसत्तिओ य वीरो याण हु धम्मिणिरुच्छाहो पुरिसो सूरो सुबलिओवि॥६॥जो धम्ममि दढो सूरो सत्तिगोय,ण उ0 जो धम्मणिरुत्थाहो धर्म प्रति सूरो भवति, यद्यपि बलवानसौ सरीरेण तथाप्यसौ दुर्बल एव, एते चेव य दोसा पुरिसपमादेवि इत्थिगाणंपि । तम्हा उ अप्पमादो विरग्गमगंमितासिपि ॥६१॥ पुरिसोत्तरिओ धम्मोत्तिकाउं तेण इत्थीपरिष्णा बुत्ता, इत्थीणवि एसा चेव विचरीता पुरिसपरिण्णा, गयो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चरियव्वं अखलितादि जाव पंचधा वित्तिलक्षण| मिति, सुत्तस्स सुत्तेण संबंधो-'आमोस्खाय परिव्यएजासि'त्ति पडिलोमे उपसग्गे अधियासेन्तो 'इमे इत्यन्ये अनुलोमाः, उपोद्घात एव तसोपदिश्यते-पूर्व प्रव्रजति पश्चादुपसर्गान् सहतीतोऽपदिश्यते 'ये मातरं च पितरं च वृत्तं ॥२४७॥ 'ये' इति अणिहिट्ठ| णिदेसो चशब्दोऽधिकवचनादिपु, भ्रातरं भगिनीत्यादि, विविधं प्रधाय विप्रधाय तृणमिव पटांतलग्नं, पूर्वसंयोगो गृहसंयोगः, अथवा जातः सन् यैः पश्चात्सह संयुजते स संयोगः, स तु भार्याश्च पुत्रदुहित्रादि, अथवा सर्व एव पूर्वापरसहसंबंधः पूर्वसंयोगो भवति, अथवा द्रव्यभावतः पूर्वसंयोगो, द्रव्ये खजनसंथवो नोखजनसंस्तवश्व, स्वजने पूर्वापरसंम्तवः, नोखजनसंस्तवखिविधः-सचित्तादि, | सचित्ते दुपदचतुप्पदापदं,द्विपदे दासीदासभृत्यमित्रवर्गादि, चतुष्पदे हस्तिअश्वगोमहिप्यादि, अपदे आरामोद्यानपुष्पपालादि,अचित्ते | हिरण्णादि मिथे साधारणालंकारप्रहरणहस्त्यश्वादि, भावे मिच्छत्ताविरतिअण्णाणा 'एगे सहिते चरिस्सामि' एगो णाम राग| दोसरहितो, सहितो णाणादीहि, आत्मनो वा हितः स्वहितः, चरति-गच्छति वर्तयतेत्ति एकोऽर्थः, विविक्तान्येपतीति विवित्तेसी ॥१२८॥ [132]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy