SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति : [४५-५५], मूलं [गाथा २०४-२२४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: आक्रोश प्रत सूत्रांक श्रीसूत्रकताङ्गचूर्णिः ॥११८॥ शरणादि ||२०४ २२४|| दीप अनुक्रम २०४२२४ हुया' अभिभूया इत्यर्थः, त एवं उक्ताः रोपानललोहिताक्षाः भृशममर्पोद्गमप्रस्पंदिताधरोष्ठाः जिता अवदातहेतुमिनिग्रन्थपुत्रैः पराजिताः 'अकोसे सरणं जंति' प्रायेण दुर्बलस्य रोपो उत्तरं भवति आक्रोशश्च, रुदितोत्तरा हि खियः बालकाच, क्षात्युत्तराः साधयो, दृष्टान्तः 'टंकणा इव पव्वतं' टंकणा णाम म्लेच्छजातयः पार्वतेयाः, ते हि पर्वतमाश्रित्य सुमहन्तमवि हस्थिवलं वा अस्सवलं वा आगलिन्ति, पराजितास्तु शीघं पर्वतमाश्रयंति, कुतीर्थाः पराजिताः आक्रोशयंति यष्टिमुष्टिभिश्वोत्तिष्ठन्ति, न ते प्रत्याक्रोष्टव्याः इदमालंचनं कृत्वा-"अकोसहणणमारणधम्मभंसाण घालसुलभाणं । लाभ मण्णति धीरोजधुत्तराणं अलाभंमि ॥१॥ बहुगुणप्पकप्पाइ. सिलोगो ॥२२२॥ गुणा पकप्पिजति जेहिं ताई गुणप्पकप्पाई, गुणप्पकप्पो णाम येनात्मपक्षः प्रसाध्यते, परपक्षश्चोभासीयते, अथवा सर्वपरीक्षकाविरुद्धो दृष्टान्तोऽबाध्यो हेतुर्वा, उक्तंहि-"लौकिकपरीक्षकाणां यसिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः, हेतुप्रतिज्ञादयः, आतसमाहितो वत्तए, आत्मसमाधिर्नाम दचं खित्तं कालं समत्थं चप्पणो वियाणित्ता इति, अथवा के अयं पुरुषे कं च णतेत्ति, एवं तथा यथाऽत्मनो समाधिर्भवति, उक्तं हि-"पडिपक्खो णायव्वो०" अथवा आत्मसमाधिर्नाम यथा परतो घातो न भवति बाधा वा, किंच-'जेणऽण्णे ण विरुद्धज्ज' येन चोक्तेन अण्णस्स उवघातो ण भवति, तथा प्रतिज्ञादयो वक्तव्याः यथा च सिद्धान्तविरुद्धा न भवंति, कथं विरुध्यते ?, यो व्यान् त एव हि कृतोद्दिश्यभोजित्वाद् गृहितुल्याः, साधवस्तु मूलोत्तरगुणोद्यता: शरीरे चानपेक्षाः, ततश्चातिप्रसक्तस लक्षणस्य निवृत्तये त्वपदिश्यते 'इमं च धम्ममायाय' सिलोगो ।।२२३।। अथवा तैः परतन्त्रैरपदिष्टं-ध्यानकृत्यं हि न कर्त्तव्यं, मा भूत् संबद्धसमकल्पः, तदेनमपदिश्यते 'इमं च धम्म' न यथा भवतां निरनुकंपो धर्मः, अस्माकं हि इमं च धम्ममादाए कासवेण पवेड्यं, अथवा ये ते उक्ता उपसर्गा एते हि अग्लायता सोढव्याः, ग्लायतो हि ॥११८॥ [122]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy