SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति : [४५-५५], मूलं [गाथा १८२-२०३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मंदविहादः प्रत मुक सूत्रांक ॥१८२ M.34 २०३|| दीप अनुक्रम [१८२२०३] | इत्यर्थः, चरणं चर्या-चक्वालसामायारी, जवइत्तएति वा लाटेत्तिएत्ति वा एगहुँ,'तत्थ मंदा विसीदति उजाणंसि व दुबला केइ आयसमुत्थेहिं केई परमसमुत्थेहि केई उभयसमुत्थेईि, ऊर्द्ध यानं उद्यान, तच्च नदी तीर्थस्थलं गिरिपम्भारोवा, तत्थ पुंगवावि य| Mआरुभंता सातिअंति, किमंग पुण दुबला दुप्पदा चतुप्पदावा ?, एवं केपि पव्ययंता चेत्र भावदुबला सीयंति, किं च-'अचयंता य लूहेणं' सिलोगो ॥२०२॥ अचएता-अशक्नुवन्तः, लूहं दब्बे य भावे य, दब्ये आहारादि, भावलूहं संयम एव, तवोवधाणेण तञ्जिता अबहत्थिता, तत्थ मंदा विसीदति, पंके जीर्णगौः जरद्ववत् 'एयं णिमंतंणं लडु'सिलोगो ॥२०३॥ एतं णिमंतणंति जं हेढा भणिय, लधु-प्राप्तुं मुच्छिता विसएसु, गिद्धा इत्थिगासु, अज्झोववण्णा कामेसु, कामा-इच्छामदणकामाः, चोइजंता णाम णिन्भत्धिअंता परिस्सहेहिं, णिमंतिजमाणा वा, गिहगयत्ति बेमि, पुनर्गृहं गत्वा पुनर्गृहस्थाभूत्वा इत्यर्थः, णिज्जुत्तीए वुत्तो दुविधा उपसग्मा ओहे ओवकमे य, अज्झत्थविसीयणा य, स च बालपब्वइतो तरुणीभूतश्चिन्तयति-चिरकालं प्रव्रज्या दुष्करा कर्तुमित्यतो विसीदंति, दृष्टान्तः 'जहा संगामकालंमि' सिलोगो ॥२०४॥ येन प्रकारेण यथा, सलामकालो नाम सममिचारितं युद्धं, तत्थ कोइ बञ्चंतो भीरु पच्छतो उवेहति 'वलयं गहणं णूम' वलयं णाम एकदुवारा गडा, परिक्खो वा वलयसंट्ठितो वलयं भण्णति, गृह्यते यत्तद्गहनं-वृक्षगहनं लतागुल्मवितानादि च, नूमं नामाप्रकाशं, जत्थ णूमेति अप्पाणं गड्डाए दरिए वा, 'को जाणेति पराजयत्ति दैवायत्तो हि पराजयो, 'मुहुत्ताणं मुहुत्तस्स' सिलोगो ।। २०५।। मीयतेऽनेनेति मुहर्तः, बहूनां हि मुहर्तानां एकः मुहूत्तों भवति यत्र विजयो भवति पराजयो भवति वा, जयश्चेत् इत्यतः शोभनं, पराजयश्चेदित्यतो वरं पराजयतो अवसर्पिष्यामः, अवसपितो इति भीरू उवेहती, एस दिलुतो, अयमर्थोपणयो-'एवं तु समणा एगे' सिलोगो॥२०६।। | अस्य पृष्ठे तृतिय अध्ययनस्य तृतिय उद्देशक: आरभ्यते [115]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy