SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१८२ २०३|| दीप अनुक्रम [१८२ २०३] श्रीसूत्रताङ्गचूर्णिः ॥११०॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [२], निर्युक्ति: [ ४५-५५ ], मूलं [गाथा १८२ - २०३] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: इन्द्रियक्षमैर्विपयैर्यथेष्टतः 'भुंजा हिमाई भोगाई' इमानीति विद्यमानानि प्रत्यक्षाणि वा महरिसित्ति, एवमपि असावस्माभिरन्यैर्वा पूजनीयच, किंचान्यत्-तमेवं णिमंतयंति 'वत्थगंधमलंकार' सिलोगो ॥ १९८ ॥ वत्थाणि - अयिणगादीणि गंधा कुष्ठादयः अलंकारा-हारादयः, स्त्रियः अहं ते धृतं भगिणीं वा देमि, अण्णं वा जं इच्छसि, सयणाई अत्युतपच्चुत्थुताणि, चशब्दात् लोदीलोहकडाहकडच्छुगादीणि सन्चो घरोवक्खरो, सहीणे जारिसो चैव मम परिच्छतो तारिसं चैव दलयामि तेनोपचितो भुंजाहिमाई भोगाई मया विधीयमानानि, आउसो ! पूजयामि ते, साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि, पूजयीध्यामथ त्वं, सर्वसच्चवशयिता भविष्यसि, किं चान्यत्-न च तवासाभिरभ्यर्थ्यमानस्य कृततपः प्रणाशो भविष्यति, कथं ?, 'जो तुमे नियमो चिण्णो' सिलोगो ।। १९९ ।। इंदियोईदिएहिं चीणों-कृतः भिक्खुभावमि उत्तमो भिक्खुभावो णाम पन्वआ. उत्तमो असरिसो, अगारमावसंतस्स ससो चिती, तथा संवियते वा न विनश्यतीत्यर्थः, लोकसिद्धमेव समुक्कयस्स विपुलत्ता किंचान्यत्- 'चिरं दृइजमाणस्स' सिलोगो ॥ २००॥ चिरं तुमे धम्मो कतो, दुइज्जता य णाणापगारा देसा दिट्ठा, तनोवणाणि तित्याणि य, 'दोप इदानीं कुतस्तव ?' किं त्वया चौरत्वं कृतं पारिदारिकत्वं वा?, अथवा दोसो पावं अधर्म इत्यर्थः स कुतस्तव १, क्षपितस्त्वया कृतं सुमहत्तपः, ण य ते उपव्ययंतस्स वयणिअं भविस्सति, किं भवं चोरो परदारिगो वा ?, ननु तीर्थयात्रा अपि कृत्वा पुनरपि गृहमागम्यते, एवमादिभिः हस्त्यश्वरथवस्त्रादिभिः निमन्त्रणैव ते अणियगा वा 'इचेवणं णिमंतेति णोयारेण व सूयरं' णीयारो णाम कुंडगादिया, स तेण णीयारेण द्वितो घरे सूयरगो अडविं ण वच्चति मारिजति य एवं सोऽवि असारेहि निमंतितो तो भोतुं मरणणरगादिवाई दुक्खाई पावेंति । 'चोदिना भिक्खुचरियाए ' सिलोगो ॥ २०१ ।। चोदिता नाम वेधिता तजिया बाधिता [114] वस्त्रादि प्रलोभनं ॥११०॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy