SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१६५ १८१|| दीप अनुक्रम [१६५ १८१] श्रीसूत्रक्रवाजचूर्णिः ।। ९९ ।। “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्ति: [ ४५-५५], मूलं [गाथा १६५ - १८१] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: | अचेतनदधोवसग्गो चेतनदन्विगं जं तिरक्खमणुआ णियगसरीरावयवेण आहणंति, अचेतणदब्बिगं तं चैव लउडादीहिं, अथवा अभिघातो तडिमादि उचरिं पडति, अथवा उवसग्गो दुविधो- आगंतुगो पीलाकरो य, आगंतुगो चउप्पदलउडादीहि, वातियपेत्तियादि, खेत्तोवसग्गो 'जं खेत्तं बहु ओघभव' गाथा ॥ ४६|| ओघो बहुगं उप्पण्णं बहुपसग्गो, जहा बहुउवसग्गो लाढाविसयो, जहिं भहारगो पविट्ठो आसि छउमत्थकाले सुणगादीहि तत्थ विद्धम्मा खर्वेति, ओहभयं भवति जहा भरहवासे, कालोवसग्गो एगंत दूसमा, सीतकाले वा सीत परीसहो वा निदाघउसिसिणकाले उणपरीसहो वा, एवमादि कालोवसग्गो भवति, भावोवसग्गो कम्मोदयो, सो पुण दुविधो-ओहतो उवकमतो वा, ओहतो जहा णाणावरणं दंसणमोहणीयं असुभणामं जियागोतं अन्तरायिकं कम्मोदयितं, उनकमियं जं वेदणिजं कम्मं उदिज्जति । 'दंडकससत्थरज्ज्' गाथा 'उवकमिए संजमविग्धकारए० ' गाथा ॥ ४७ ॥ जे संजमा उबकामेन्ति उवसग्गा तेहिं अहिगारो, जेण वा दव्वेहि वा तं कम्मं उदीरिजति, जेण संजमाओ उबकमा विजति | तेणवि अधियारो, ते चउन्विधा- दिव्या तिरिक्खजोणिया माणुस्सा आयसंवेतणिया, दिव्या चउव्विधा -हासा पदोसा बीमंसा पुढोवेमाता, मणुस्सावि चउन्त्रिधा -हासा पदोसा वीमंना कुसीलपडिसेवणता, तिरिया चउन्विधा-भया पदोसा आहारा अवचलेणसाश्वखणता, आयसंवेतनीया चउन्विधा-घट्टणता लेसणता भणता पवडणता, अथवा वातिता पेनिया संभिया सन्निवाइया, एवं | 'एकेको चउविहो०' गाथा || ४८ || अडविहो कई होति १, एक्केको अणुलोमो पडिलोमो य, अथवा सच्चेऽवि सोलसविधा उवसन्गा, चत्तारि चकगा सोलस भवति, एवं उवसग्गा जाणितच्चा जाणणापरिण्णाए, पञ्चक्खाणपरिण्णाए अधिआसेतव्या, परिहरंतेण तहा तहा घडितव्यं परकमियव्यं जहा परीसद्दा णिज्जेति । गतो णामणिष्फण्णो । सुत्ताणुगमे सुतमुच्चारयच्वं, 'सूरं अस्य पृष्ठे तृतिय् अध्ययनस्य प्रथम उद्देशक: आरभ्यते [103] उपसर्गभेदादि ॥ ९९ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy