SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कस्य निर्जरा समुदेति ? यो हि षड्धा बाह्यं तावदेवाऽऽभ्यन्तरञ्च तपः करोति, इत्थं द्वादशविधतपः करणेन यः सञ्चितानि कर्माणि क्षपयति यस्याग्रे च कर्माणि नोत्पद्यन्ते तस्य पुंसो निर्जरा जायते । अनयैव भव्याः सद्द्बोधिबीजं लभन्ते, भवञ्च निस्तरन्ति ।।२५।। उपजाति-वृत्तम् וי बे निर्जराऽकाम सकाम तेही, अकाम जे ते मरुदेवि जेही । जे ज्ञान थी कर्म ज निर्जरीजे, दृढप्रहारी परि ते तरीजे રો सेयं निर्जरा सकामाऽकामाभ्यां द्विविधा वर्तते । मरुदेवी माता पूर्वभवे यदज्ञानेन परवशत्वेन च कर्माणि क्षायितवती, साऽकामा निर्जरा कीर्त्यते । यथा दृढप्रहारी ज्ञानेन स्वाधीनत्वेन च कर्माणि क्षपयामास, सा सकामनिर्जरा भावना विज्ञेया ||२६|| ५ - अथ १० - लोकस्वरूप भावनामाहजिम पुरुष विलोये ए अधोलोक तेवो, तिरिय पण विराजे थाल स्यो वृत्त जेयो । उरधमुरज जेवो लोकनालि प्रकास्यो, तिम त्रिभुवन भानु केवली ज्ञान भास्यो ॥२७॥ यथा कश्चित्पुरुषः कटितटसमारोपितकरः प्रसारितचरणः स्थितो भवेत्तथेयं लोकस्थितिरप्यवगन्तव्या । मध्यलोकस्तु स्थालवद्वर्तुला । ऊर्ध्वभूमौ रक्षितमर्दलवत्प्रतिभाति । अधश्च भुवनपतिव्यन्तर-सप्तनरक-सार्द्धद्वयद्वीपा वर्तन्ते चोपरि द्वादशदेवलोक 373
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy