SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली संस्तुत्य वन्दित्वा ते देवा निजस्थानं ययुः । स मुनिस्तु चारित्रं परिपाल्य स्वेष्टमसाधयत् । इत्थं सनत्कुमारमुनिरिव यःकोऽप्यन्यःशरीरमशुचिमयं भावयन् संसारमसारं हास्यति । सोऽपि सनत्कुमार इव शिवपदमवश्यमेष्यति ।। ५-अथ ७-आश्रवभावनायामाहइह अविरति मिथ्या योग पापादि साधे, इण उण भव जीया आश्रये कर्म बांथे । कम जनक जे ते आश्रया जे न रुंधे, समर समय आत्मा संवरी सो प्रबुद्धे ॥२२॥ अविरतिर्वादशधा, षोडशधा कषायः, पञ्चधा मिथ्यात्वं, पञ्चदशधा योगः, एतान्याश्रवद्वाराणि भवन्ति । तैरसौ जीवः कर्माणि बध्नाति, तानि जित्वा पुनरसौ कर्माण्यनर्जयन समत्ववान् संवृतो भवति ज्ञानादियुतं बोधिबीजञ्चाभ्युपैति ||२२|| इन्द्रवज्रा-छन्दन्सिजे कुंडरीके व्रत छांडि दीधुं, भाई तणुं ते वलि राज्य लीधुं । ते दुःख पाम्या नरके घणेरा, ते हेतु ए आश्रय दोष केरा ॥२३॥ पुरा कश्चन कुण्डरीकनामा राजर्षितं त्यक्त्वा भ्रातू राज्यमगृह्णात्तेन नारकी यातनां महतीं स प्राप्तवान् । अतः श्रेयोऽर्थिभिराश्रवस्त्याज्यः ||२३|| -369
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy