SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ५-अथ ५-अन्यत्वभावनां विशिनष्टिजो आपणो देह ज ए न होई, तो अन्य क्युं आपण मित्त कोई ? जे सर्व ते अन्य इहां भणीजे, केहो तिहां हर्ष विषाद कीजे ? ॥१८॥ भो भव्यजीवाः ! यदिदं शरीरं स्वीयधिया सरसाहारादिना परिपुष्णीथ, तदपि पर्यवसाने भवतो मुञ्चत्येव, अत्रैव च भस्मीभवति । त्वया सह नैव याति तर्हि कथमितरे स्वीया भवितुमर्हन्ति । ये पुनः पुत्रमित्रकलत्रादयः परिवारास्ते तु सुतरामन्य एव दृश्यन्ते । एवं यथार्थतत्त्वविमर्शतव कोऽप्यात्मीयो नास्ति । त्वमपि कस्याऽप्यात्मीयो नैव भवसि । इत्थमुदासीनतया संसारे तिष्ठतस्ते कस्यापि कृते हर्षशोकौ न विधेयौ ||१८|| देहादि जे जीव थकी अनेरा, श्यां दुःख कीजे तस नाश केरां ? ते जाणिने वाघणि सुप्रबोधी, सुकोशले स्यांग न सार कीधी ॥१९॥ किञ्चेदं शरीरमपिजीवादिन्नमेवास्ति, शरीरनाशे जीवोऽन्यत्र याति । तर्हि तस्मिन् वियुक्ते सति कथं त्वं विषीदसि? इति निश्चिन्वन् व्याघ्रीं प्रतिबोध्य सुकोशलमुनिरात्महितं व्यधत्त ||१६|| ५-अथ ६-अशुचिभावनायामाहकाया महा एह अशूचिताई, जिहां नवद्वार वहे सदाई । कस्तूरि कर्पूर सुद्रव्य सोई, ते काय-संयोग मलीन होई॥२०॥ 365
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy