SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली कर्माणि समाचरन् दुःखमनुभवति मृत्वा चाऽधोगितिं लभते । अयमाशयः-पुण्यवानात्माऽत्र सुखी भवन्नेकाक्येव स्वर्गं याति । पापीयांस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारकीं यातनामनेकविधां चिरं सहते । एष जीवोऽष्टपञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सञ्चिन्वन् सुखदुःखे भुङ्क्ते । अतो हे जीवा ! धर्मेऽवज्ञां मा कुरुत, सादरं च धर्मं सेवध्वम् । यत्सेवनतः क्षीणसकलकर्मोपाधिका यूयं मोक्षमाप्स्यथ । एवमनन्तचतुष्टयमर्थात्ज्ञानदर्शनचारित्रवीर्याऽऽनन्त्यं सुखेन लप्स्यध्वे । असौ जीव एक एव याति, पुनरेकाक्येवायाति चेति विदित्वा मोहं त्यजत धर्मे च निश्चलां मतिं कुरुत ||१६|| ए एकलो जीव कुटुम्बयोगे, सुखी दुःखी ते तस विप्रयोगे । स्त्री हाथ देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो ॥१७॥ अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी भवति, विप्रयोगे च तेषां बहुदुःखमुपैति । नमिराजो यथा - निजप्राणगरीयसीप्रेयसीकरपल्लवकङ्कणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् ||१७|| Mo १० - अथैकत्वभावनोपरि नमिराजस्य प्रबन्धः पुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् । अस्य प्राणेभ्योऽपि गरीयसी 357
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy