SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली जे उच्च ते मध्यम जाति थाए । ज्यूं मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए ॥१५॥ अहो! कर्मवैचित्र्यं येऽत्र हीनयोनावुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति। एवमुत्तजातीया अपि मृत्वा नीचजाती जायन्ते मेतार्यवन्मगुसूरिवच्च । । ९-अथ संसारभावनोपरि मसूरेः प्रबन्धः पुरा कश्चिन्मगुनामा सूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चसमितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसङ्घस्तंवन्दितुमाययौ। तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसङ्घः सपरिवार तमाचार्य महामहेन नगरान्तरानीय निर्बाध उपाश्रये स्थापयामास । प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत् ।। ततः क्रमेण स सूरी रसलोलुपो जातो निजात्मानञ्च धन्यममन्यत । तथाहि- अहमिवाऽन्यः कोऽपि सरसमाहारमीदृशं न लभते । यथा मृदुस्थलास्तरणप्रावरणचन्द्रकवितानपाटपाटलादिसमृद्धिमानहं तथा नान्यः कोऽप्यस्त्येवमिन्द्रियजं सुखमपि स बहुशो विवेद । अथ रस-शाता-समृद्धि-गौरवमितः स गुरुः कुत्राप्यन्यत्र विहर्तुं नैच्छत् । तत्रैव तिष्ठन् पूर्णे चायुषि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो जज्ञे। अथ तेन यक्षेनाऽवधिज्ञानं प्रयुक्तं, तेन पूर्वभवजातमशेष -355
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy