SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली रोगात मां सुखयितुं कोऽपि नैव प्रबभूव । तर्हि एतावद्दिनानि भवत्सु कृतेन स्नेहेन किमभूत् ? धर्मे तु निशामेकामेव रागो जज्ञे, तत्फलमिदं जातम्, यच्चिरोद्भूतोऽपि रोगः क्षणादेव व्यलीयत । अतोऽहमद्यप्रभृति कृतधर्मशरण एनमसारसंसारं तरीतुकामो विहरामीति निगद्य ततो निजात्मसाधनार्थं निरगात्। कियन्तं पन्थानमतिक्राम्य क्वचित्तरुमूले निषसाद, तावत्तत्र वीरप्रमुंवन्दित्वा तेनैव मार्गेण परावर्तमानः श्रेणिको राजा तमालोक्य गजादवतीर्य तं प्रणनाम जगाद च हे मुने! त्वमिदानीमनवसरे तारुण्यवयस्कः कथं प्रवव्रजिथ? यतो यो हि भुक्तभोगः प्रव्रजति स निर्विनं संयम पालयति । तन्निशम्य मुनिरूचे- हे मगधेश ! अहमनाथतया साधुरभूवम् । तच्छ्रुत्वा राजा दध्यौ-नूनमेष कश्चिद्रङ्ककुलजातोऽस्ति, तत्राऽपि मातापित्रादिविहीनः, यदुक्तमनाथतयेति । पुनस्तमूचे राजा- मुने! अहं ते नाथोऽस्मि, त्वं चिन्तां त्यज, चेत्संसाररिरंसा तर्खेतद्वेषं त्यज, सांसारिकं सुखं भज | पुनः साधुर्जगाद- राजन् ! त्वन्तु कथमपि मम नाथो भवितुं नाऽर्हसि, यत्स्वयमनाथोऽसि । राजाऽवक्- भो मुने! मगधाधीशं श्रेणिकनामानं राजानं मामपि त्वमनाथं कथं भाषसे ? एवं ते मृषावाददोषः किं न लगति ? लगत्येव । साधुर्निगदति- राजन्! ईदृशी सनाथता ममाप्यासीदेव, यतः कौशाम्बीनगरीपतेः पुत्रोऽस्मि विलसति च मे मातापित्रादिपरिवारः कलत्रमप्यस्ति । इतोऽन्या सकलाऽपि राज्यसमृद्धिर्विद्योतते । परमहं चिरं दीर्घरोगी जातः, सद्वैद्यैश्चिकित्सितः स नाऽशमन्न वा कलत्रादिर्मदीयवेदनां व्यभजत । ततोऽसारसंसारविरक्तोऽहं धर्मशरण -353
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy