SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ વાળા सूक्तमुक्तावली अथ ४-संयम-विषये स्वागता-छन्दः___ पूर्व कर्म सवि संयम वारे, . जन्म-वारिनिधि पार उतारे । तेह संयम न केम धरीजे ?, जेण मुक्ति-रमणी यश कीजे अथ चारित्रशब्दस्य कोऽर्थ इति जिज्ञासायामाह-यच्चितंसञ्चितमष्टविधं जन्मजन्मान्तरीयमशुभं कर्म नाशयति तथा भवसागरतस्तारयति तदिदं चारित्रं सर्वेरेव सादरं कथं न ग्राह्यं ? येन शाश्वतसुखदायिनी शिवसुन्दर्यपि वश्या भवेत् ||८|| तुङ्ग शैल बलदेव सुहायो, जेण सिंह मृग बोध बतायो । तेम संयम लहीय अरायो, जेण पंचम सुरालय पायो ॥९॥ पुरा संयमादधिगतलब्धियोगाद्योऽत्र बलदेवमुनिस्तुङ्गनामगिरेरुपरितिष्ठन् सिंहमृगादिका कियतोजीवान् प्रतिबोध्य पुनरेतादृशैः पशु-पक्ष्यादिभिर्विवेकविकलैस्तथा घातुकैर्व्याघ्रसिंहादिभिश्च मांसादिकमसदाहारमत्याजयत्, पुनरेतादृशान् जीवानपि सम्यक्त्वलसितान् धर्माराधकान् कुर्वन् स्वयञ्चापि सम्यक् संयममाराध्य पञ्चमब्रह्मदेवलोकसुखं सुचिरमन्वभूत् ||६|| 344
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy