SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली लोकैः सत्पुत्रतया कीर्त्यते। त्रोटक-वृत्तेइम काम विलास उलासत ए, रसरीति रुचे अनुभावत ए । जिम चन्दन अंग विलेपत ए, हिय होय सदा सुख संपत ए રરા इत्थं येषाञ्चेतसि मदनविलासोल्लासः प्रादुर्भवति । यथावत्तदास्वादयतां सरसानां पुंसां श्रीखण्डपकद्रवानुलेपनमिवाङ्गेषु सदैव निःसीमसुखानुभूतिरुत्पद्यते ||२३|| इति सर्वहितेच्छुकेन पण्डित-श्रीकेसरविमलगणिना भाषाकवितामयविरचितायां ततः श्रीसौधर्मबृहत्तपागच्छीय-साहित्यविशारद-विद्याभूषणश्रीमद्विजयभूपेन्द्र-सूरीधरेण सरलसरससंस्कृतसंकलितायां सूक्तमुक्तावल्यां तृतीयः कामवर्गः समाप्तः ॥ 326
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy