SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली | यामिनी तु वियोगिनीनां कल्पायते । हिमकरकरः कदलीवनञ्च भृशं तापायते । अहो! विरहिणीं कामिनीं किमपि सुखं न जनयति, सर्वं दुःखायते । यदाह I " तव कुसुमशरत्वं शीतरश्मित्वमिन्दो, - र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै, - स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥२॥" अथ ५ - मातृकर्तव्य-विषये, इन्द्रवज्रा-वृत्तम् जे मातनो बोल कदा न लोपे, ते विधमां सूरज जेम ओपे । ज्यां धर्मचर्या बहुधा परीखी, त्यांमात पूजा सहुमां सरीखी ॥१७॥ यथा-उत्तमा नरा जनन्या वचनं कदापि नोल्लङ्घयन्ति, सदैव तदादेशे तिष्ठन्ति । तादृशाः पुमांस इहलोके सूर्य इव भासन्ते । सर्वत्र तेषां महती कीर्तिः प्रसरति । सर्वत्र धर्मवेत्तारो मातृपूजां सर्वतः श्रेयसीमाहुः ||१७|| किञ्च | जे मात - मोहे जिन एम कीधो, गर्भे वसंतां शुभ नेम लीधो । जे मात भद्रा वयणे प्रबुद्धो, शिल्ला - तपन्ते अरहन्न सिद्धो mn गर्भे निवसन् जिनवरो वीरो मातुः स्नेहवशादेवं नियममङ्गीचक्रेयदेतयोर्मातापित्रोर्जीवतोर्मया चारित्रमनादेयम् । तथा भद्राया 315
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy