SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली प्रमत्तरूपं कुर्वता त्वयाऽहं कण्ठग्राहमालिङ्गनीयाऽवश्यमेव । अथ लोकैः सह तत्र चलिता तेन जारेण तथैव मार्गे तत्कण्ठे लग्नम्, तत्रावसरे लोकैः बलात्सा मोचिता । ततो देवीसमीपमागतां जनतां श्रावयन्नित्थमवादीत्-हे मातः ! त्वममीषां समक्षं तथ्यप्रकाशं कुरु । यद्यहं सत्यशीलाऽस्मि मार्गे च प्रमत्तपुंसा तथा म; विना केनाप्याऽऽलिङ्गिता भुक्ता वा स्यां तर्हि मां निजचरणतलमध्यगतां पीलय विपरीते च मोचय | येनाऽहं कामुकेन श्वशुरेण मुधा कलङ्किता यथा शुद्धा भवेयमित्येतेषां पुरतस्तथा कुरु । अत्रावसरे पुरा जनैर्वारिताऽपि जल्पितवती- भो भो लोका ! यूयं मदुक्तं शृणुतपुरापि सीताद्याः शीलवत्यः स्त्रिय ईदृशे लोकापवादे लगेऽनेकविधदिव्यमकृषत । अतोऽहमपि भवतां समक्षं देवी चरणाधः प्रविशामि । यदि मे शीलं सत्यमेव शीलं भ्रष्टं वा तर्हि प्रत्यक्षफलं देयं देवी मां स्वपादतले निपीलयिष्यति । यद्येतेन दिव्येन निर्दोषा स्यां तर्हि पशुरो मे सवैरेव दण्डनीयः । एतत्श्रुत्वा देवी विचारे पतिता। अथ धूर्ता सा तथोच्चार्य देवीपादतलमागत्य सुखेन बहिर्भूय तस्थौ । ततो लोका जर्जरं धिक्कुर्वन्तस्तां प्रशशंसुः । यथा- अहो ! धन्येयं शीलशालिन्यस्ति यया मिथ्यापवादेऽपीदृशं दिव्यमकरोत् । तां स्तुवन्तः सर्वे लोकाः स्वस्थानमापुस्तस्या अपि लोके कीर्तिः प्रससार । इतश्च तदुःखेन जर्जरस्य स्वप्रेऽपि निद्रा वैरिणी जाता | कियत्कालानन्तरमसौ जर्जरो दिवानिशं जागाव, कदापि न शेते। इति निशम्य तत्रस्थ-नृपेन्द्रस्तं निजकोषागारे रक्षकत्वेन नियुक्त 306
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy