SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली निस्तेजस्कास्तद्वशे तिष्ठन्ति तथास्य मदनस्याग्रेऽमी जीवा गतबलास्तद्वश्यतां यान्ति । अस्याऽमोघमत्रं तत्त्वविदः स्त्रियमेव कथयन्ति । कामो हि रमणीशस्त्रेण देवान्धीरान् योगिनोऽपि जिगाय। एष कातरैर्विषयलुब्धैः कदापि न जीयते, किन्तु शौर्यवद्भिरेव तत्त्ववेदिभिर्जेतुं शक्यते नान्यैर्देवादिभिरपि ||२|| तदेव कथयति मालिनी-वृत्तेमनमथ जगमाहें दुर्जयी जे सदापि, त्रिभुवनसुरराजी जास शस्त्रे सतापी । जलजविधि उपासे यार्धिजा विष्णु सेये, हर हिमगिरिजाने जेण अर्धाङ्ग देये રા इह त्रिभुवने कामो हि सर्वेषामजय्यो भाति । एष त्रिदशानपि लीलया निजवश्यं विधाय विषयातुरानकरोत् । यथा हरिहरादयोऽपि मदनजिताः कान्ताः सिषेविरे ||३|| तदेव दर्श्यते शार्दूलविक्रीडित-वृत्तेभिल्लीभाव छल्यो महेश उमया जे काम रागे करी, पुत्री देखि चल्यो चतुर्मुख हरी आहेलिका आदरी । इन्द्रे गौतमनी त्रिया विलसिने संभोग ते ओलव्या, कामे एम महंत देव जग जे ते भोलव्या रोलव्या ॥४॥ हरोऽप्येकदा तपस्यां विहाय वनेचरीमालोक्य तस्यामेव रिरंसामुवाह । विधाता निजपुत्रीं विलोक्य स्मरपारतन्त्र्यमनुभवन् तामन्वधावत् । हरिरपि गोपीभी रेमे, देवेन्द्र आहेलिकायै गौतमपल्यै लुलुमे, इत्थं महान्तो देवा अपि तद्वश्या अभूवन ।।४|| 292
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy