SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ॥३॥ सूक्तमुक्तावली इत्यादि सुगृहीपक्षिण्योक्तमाकर्ण्य सातरोषः स कपिस्तदैव समुत्प्लुत्य तद्गृहमभाङ्क्षीत् । तदानीं तरीत्या नश्यन्ती सा तेनेत्थं भणितासूचीमुखी दुराचारी, रे रे पण्डितमानिनि ! । असमर्थो गृहारम्भे, समर्थो गृहभञ्जने रे रण्डे ! त्वं मां मूर्खमशक्तमवेदीस्तत्फलं पश्य | अहो ! मूर्खाणां हितोपदेशोऽपि सतामनर्थाय भवति । अत उक्तम्उपदेशो न दातव्यो, यादृशे तादृशे जने । पश्य यानरमूचेण, सुगृही निर्गृही कृतः કા - अतो वच्मि सद्भिरयोग्याय हितमपि नोपदेष्टव्यम् । यतो मूर्योपदेशस्तेषामुपदेष्ट्रणामेवाऽनर्थाय जायते । अथ २२ लज्जा-विषयेनिज वचन नियाहे याजि ज्यूं याजि चाले, बत तप कुलरीते मात ज्यूं लाज पाले । सकल गुण सुहावे लाज थी भावदेये, व्रत नियम धर्यो जे भाइ लज्जा प्रभावे इह लोके स एव श्लाघ्यो यो हि स्ववचनं नैत्येन पालयति । किञ्च- सुशिक्षिताधवत्सन्मार्ग एव सदा चलति । कुलस्य मर्यादा व्रतादिकञ्चानुसरति । यथा कश्चन भावदेवनामा लोकलज्जामिया भवदेवेन भ्रात्रा सह दीक्षां लात्वा व्रतनियमादिकं सम्यगपालयत् । इत्थं लज्जयाऽपिशुभकार्य सिध्यति, तस्मात्सता सदैवात्मनि सुधिया लज्जा कार्यव ||३४|| 285
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy