SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ राजान्तिकमागत्य तं नमस्कृत्य कृताञ्जलि~जिज्ञपत्स्वामिन् ! किमर्थं मामद्य समाकारितवानसि ? तेनोक्तम्- त्वं पितुः स्थाने स्थाप्यसे । तेनोक्तम्- हे महाराज ! श्रीमतामादेशः शिरसा धार्यते परमत्र विषये किमप्यालोचनीयमस्ति, तदालोच्य निश्चयं वदिष्यामि । ततो नृपादेशतः सोऽशोकवनमागत्य निजहस्तेन केशानवलुच्य रत्नकम्बलस्य रजोहरणं विधाय राजसभामागत्य तारस्वरेण कल्पतरुरिव 'धर्मलाभ' इत्युच्चचार | ततः संभूतिविजयाचार्यपाः दीक्षा ललौ। अथ वर्षौ गुरवश्चतुःशिष्येषु स्थूलिभद्रमेवमादिशन्-त्वं तत्रैव वेश्यालये चतुरो मासान् स्थित्वा संयमाराधनं कुरुष्व । एकं शिष्यं वने सिंहगह्वरद्वारे तिष्ठन्नुपवसंश्चतुर्मासं विधेहीत्यादिदिशुः । कूपमारवटे (कूपोपरि दत्तकाष्ठे) स्थित्वा चतुर्मासं कुर्विति तृतीयशिष्यमादिष्टवन्तः । सर्पबिलसमीपे चतुर्मासं तिष्ठेति चतुर्थमाज्ञप्तवन्तः । अथ गुर्वाज्ञया ते चत्वारस्तत्र तत्र ययुः । ___ राजानं मिलित्वा समेष्यामीति पुरा स तां वेश्यामुक्तवान् । अद्यापि प्रतीक्षितवती । साम्प्रतं गुरुनियोगतः स्थूलिभद्रमुनिर्वेश्यागारमाययौ। तमागतं वीक्ष्य चिरादुत्कण्ठिता सा गणिका घनागममवाप्य मयूरीव नितरां मुमुदे | सादरं चित्रशालायां न्यवासयत् । अथ सा मुनिवेषं त्यक्तुं तमधिकं प्रार्थितवती, परं दृढात्मा स नैवाऽमुञ्चत् । विषयभोगाय बहुधाऽयतत, हावभावादिना तमलोभयत, परं वशीकृतेन्द्रियवर्गः स तामूचे सार्द्धत्रयोदशहस्तदूरे तिष्ठन्ती 264
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy