SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली इति गुरूक्तं श्रुत्वा सातविषयवैमुख्यः सहस्रमल्लस्तदैव तस्यैव गुरोः पार्थे चारित्रं ललौ । पुनर्विहरन् स्वपरात्मानं पुनानः कालसन्दीपननगरमागत्य कायोत्सर्गध्यानमाश्रित्याऽग इव निश्चलस्तस्थौ। अथ रथवाटीतः परावर्तमानः कालसन्दीपनस्तत्र तथावस्थं तमालोक्य सम्यगुपलक्ष्य च मनसि व्यचिन्तयत्- अरे ! स एवाऽयमत्राऽऽगतो दृश्यते धर्मधूर्तः, यः पुराऽत्राऽऽगत्य मां बद्ध्वा नृपान्तिकमनयदेष एव मे वैरी। नजाने पुनरपि किमपि विधातुमेतद्वेषण समागतो भवेदतो वध्य एवेति ध्यात्वा सेवकानादिशद्- भो ! एनं घातयत । ततस्ते लोकास्तत्कालमेवे शस्त्रैरौर्लोष्ठैर्दण्डैश्च ताडयितुं लग्राः । परमेवं महोपसर्गेऽपि सहस्रमल्लो मुनिस्तेभ्यः किञ्चिदपि न चुकोप न वा मनसि खेदं चकार, किन्तु सर्व समभावेन सेहे | ततः क्रमशः क्षपकश्रेणीमारूढोऽन्तकृत्केवलीभूय मोक्षमियाय । ईदृशां साधूनां सदैव षट्कायजीवैः सह मैत्री तिष्ठति । अत ईदृशसाधुभिरेव मैत्री कार्या | किञ्चइह सहज सनेहे जे लहे मित्रताई, रवि परि न चले ते कंज ज्युं बन्धुताई। हरि हलधर मैत्री कृष्णने जे छ मासे," . हलधर निज खंथे ले फिस्यो जीव आसे ॥२१॥ सूर्यकमलयोर्मित्रतेव यस्य स्वभावो निश्चलो जायते तेन सह कृता मित्रता यावज्जीवां न विमुञ्चति । यथा कृष्णबलभद्रयोरभूद् यो हि बलभद्रः कृष्णशवं षण्मासपर्यन्तं मोहवशान्निजस्कन्धे स्थापित1. रेवाडी (रयवाडी) -231
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy