SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ 6-अविश्वासविषयेउपजाति-छन्दसिविधासि साथे न छले रमीजे, न वैरि विद्यास कदापि कीजे । जो चित्त ए धीर गुणे धरीजे, तो लच्छिलीला जगमां वरीजे यो हि विश्वस्तेन सह कपटं न करोति, तथा शत्रौ न विश्वसिति पुनर्यो धैर्येणामुं गुणं हृदि धत्ते, स नरो लक्ष्मी सुखेनाऽऽनोति ||१८|| इन्द्रवजा-छन्दसिचाणायके ज्यूं निज काज सास्यो, जे राजभागी नूप तेह मास्यो । जो धूअडे काक विधास कीथो, तो यायस घूकने दाह दीयो ॥१९॥ यथा-चाणक्यनामा द्विजः पुरा मायाप्रपञ्चेन पर्वतराजं विश्वस्तं विधाय पश्चात्तमुपायेन निहत्य निजकार्यमसाधयत् । तथा जगद्धृत॑कचतुरे काके विवासकरणादुलूको मृत्युमियाय ||१६|| ६ अथाऽविश्वासे घूककाकयोः कथानकम् कश्चिदेक उलूकः प्रत्यहं रात्रौ तत्रस्थकाककुलमुपद्रवन्नासीत् । तेन सर्वे काका एकत्र गोष्ठी विधायैतदपायोपायं व्यमृशन् । तदा काकनायको न्यगदत्-वयं सर्वे तं जेतुं न शक्नुमः, यतः स बलीयान् वर्त्तते। अतः केनचिदुपायेन तं विश्रब्धं कृत्वा पश्चात्समीहितमनायासेन साधनीयम् । यावदस्मासु तस्य विश्वासो न भविष्यति 226
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy