SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली हरिसुत रति-रंगे जे रमे रात सारी, शिवतनय कुमारो ब्रह्मपुत्री कुमारी । हित करि दृगलीला जेहने लक्ष्मी जोये, सकल सुख लहे सो सोहि विख्यात होये ॥५॥ यथा-हरिसुतो-जयन्तोऽनङ्गो वा घनं धनं ददानो रत्या सह रेमे । शिवसुतो गणेशः कार्तिकेयो वा ब्रह्मपुत्रीमसेवत प्रचुरतरलक्ष्मीप्रदानतः । यतो धनवाञ्जनः सदैव लक्ष्म्यनुभावतः सर्वसुखमश्नुते । लक्ष्मीकटाक्षवीक्षितोऽपि जनः सर्वत्र प्रख्यातिमेति । अतः सम्पदेव सर्वेषां सदैव सुखकारिणी संसारे सर्वैर्जनैर्विज्ञेया ||५|| लखमि बल यशोदा नंदने विथ मोहे, लखमि विण विरूपी शंभु भिक्षु न सोहे । लखमि लहिय रांके जे शिलादित्य भंज्यो, लखमि लहिय शाके विक्रमे विध रंज्यो । ॥६॥ लक्ष्मीपतिसत्त्वादेव श्रीकृष्णो जगन्मोहयति विश्वविजयी च वर्तते, शम्भुश्च तद्राहित्येन भिक्षाशी विलसति । लक्ष्मीप्रसादादुर्बलोऽपि रकनामा श्रेष्ठी शिलादित्यसदृशं बलीयांसंभूपतिमजयत् । पुनस्तथैव लक्ष्मीप्रसादाद्विक्रमोजगद्विजयीभूय जनतामृणमुक्तांकृत्वा स्वनाम्ना संवत्सरं प्रावर्तयत ||६|| 216
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy